SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीअनु० ठाउक्तं च- 'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥ तथा 'तध्यवसितः' इहाध्यव-18 नोआगम हारि.वृत्तोसायोऽध्यवसित-तञ्चित्तादिभावयुक्तस्य सतः तस्मिन्नावश्यक एवाध्यवसितं क्रियासंपादनविषयमस्यति तदभ्यवसिनः, तथा तत्तीब्राध्यव- भावा साय: इह प्रारम्भकालादारभ्य संतानक्रियाप्रवृत्तस्य तस्मिन्नेव तीत्रमध्यवसाय प्रयत्नविशेषलक्षणमस्येति समासः, तथा तदर्थोपयुक्त:--17 ॥२०॥ वश्यक तस्यार्थस्तदर्थस्तस्भिन्नुपयुक्तः, प्रशस्ततरसंवेगविशुध्यमानस्याऽऽवश्यक एव प्रतिसूत्रं प्रत्यर्थ प्रतिक्रिय चोपयुक्त इति भावार्थः, तथा |श्रुतनिक्षेतदर्पितकरण: इह उपकरणानि-रजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनापितानि-न्यस्तानि करणानि येन स त पाश्च थाविधः, द्रव्यत: सम्यक स्वस्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभवतः, असकृदनुष्ठानात्पूर्वभावनाऽपरिच्छेदत एव, पुन: २ प्रतिपत्तरिति हृदयं, असकृदनुष्ठानेऽपि प्रतिपत्तिसमयभावनाअविच्छेदादिति, उपसंहरन्नाह- अन्यत्र-प्रस्तुतव्यतिरेकेण कुत्रचित्कार्यान्तरे मनः अकुर्वन् , मनोग्रहणं कायवागुपलक्षणं, अन्यत्र कुंत्रचिन्मनोवाकायानकुर्वन्नित्यर्थः, उभयकालं- उभयसम्यमावश्यक-प्रागनिरूपितशब्दार्थ करोति-निर्वतयति स खल्बावश्यकपरिणामानन्यत्वादावश्यकमिति क्रिया, 'सेत' मित्यादि निगमन, उक्तं भावावश्यकं ॥ अस्यैवेदानीमसंमोहाथ पर्यायनामानि प्रतिपादयन्नाह ' तस्स णं इम' इत्यादि (२८-३०) तस्यावश्यकस्य 'ण' निति वाक्यालङ्कारे अमूनि वक्ष्यमाणानि एकाथिकानि- तत्वत एकार्थविषयाणि नानाघोपाणि-नानाव्यञ्जनानि नामधेयानि भवन्ति, इह घोषा उदात्तादयः कादीनि व्यञ्जनानि ।। तदाथा-- * आवस्सगं' गाहा (२-३०) व्याख्या-अवश्यक्रियाऽनुष्ठानादावश्यक, गुणानां वा वश्यमात्मानं करोतीत्यावश्यक, अवश्य- KI॥२०॥ करणीयमिति मोक्षार्थिना नियमानुप्लेयमिति, ध्रुवनिग्रह इत्यत्रानादित्वात्प्रायोऽनंतत्वाञ्च ध्रुवं- कर्म तत्फलभूतो वा भावस्तस्य निग्रहो ध्रुवनिग्रहः, निपहहेतुत्वान्निग्रहः, तथा कर्ममलिनस्थाऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, अध्ययनपटकवर्ग:-- सामायिकादिषध्ययनसमुदायः
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy