________________
॥२१॥
SAX
श्रीअनुपा सम्यग् जीवकर्मसंबंधव्यवहारापनयनान्न्यायः मोक्षाराधनानिबन्धनवादाराधना मार्ग:--पन्थाः शिवस्पेति गाथार्थ:-। 'समणेण' गाहाव्यतिरिक्तं हारि.वृत्ती ३-३१) निगदसिद्वैव, नवरं अन्त इति मध्ये, 'सेत' मित्यादि निगमनं | 'से कित'मित्यादि (२९-३१) श्रुतं प्रागनिरूपितशब्दार्थमेव, चतु
| विधं प्रज्ञप्तमित्याद्यावश्यकविवरणानुसारतो भावनीयं, यावत् 'पत्तयपोत्थयलिीहंत (३७-३४) इह पत्रकाणि तलताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तु पुस्तकाः, वस्त्रनिष्फण्णे इत्यन्ये, इयमत्र भावना- पत्रकपुस्तकलिखितमपि भावश्रुतनिबन्धनत्वात् द्रव्यश्रुतमिति । साम्प्रतं प्राकृतशैल्या तुल्यशब्दाभिधेयत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यश्रुताधिकार एव निर्दोषत्वादिख्यापनप्रसंगोपयोगितया सूत्रनिरूपणायाह-'अह वे त्यादि ' अथवेति प्रकारान्तरप्रदर्शनार्थः सूत्रं पश्चविधं प्रज्ञप्त, तद्यथा- 'अंडज' मित्यादि से किं त' मित्यादि अंडाज्जातमण्डजं हंसगर्भादि, कारणे कार्योपचारात्, हंसः किल पतङ्गः तस्य गर्भः २ कोशिकारकः, आदिशब्दः स्वभेदप्रकाशकः कौशिकारप्रभवं चटकसूत्रमित्यर्थः, पञ्चेन्द्रियहंसगर्भजमित्यादि केचित् , 'सेत' मित्यादि निगमनं, एवं शेषेष्वपि प्रश्नानगमने वाच्ये, पोण्डात् जातं पोण्ड फलिहमादित्ति-कपोसफलादि कारणे कार्योपचारादेवेति भावना, कीटाज्जातं कीटजं पञ्चविधं प्रज्ञप्तं, तद्यथा- 'पट्टेत्यादि, पट्टित्ति-पट्टसूत्रं मलयं-अंशुक चीणांशुक्र-कृमिरागादि, अत्र वृद्धा व्याचक्षते-किल मि विसए पट्टो उप्पज्जति तत्थ अरण्णे वणणिगुंजट्ठाणे मंस चीणं वा आमिसं पुजपुंजेहिं ठविज्जइ, ततो तेसिं पुजाण पासओ णिप्पुण्णया अंतरा बहवे खीलिया भूमिए उद्धा५ निहोडिज्जंति, तत्थ वणंतराओ पयंगकीडा आगच्छति, ते मंसचीणादियमामिस चरंत इतो ततो य कीलंतरेसु संचरंता लाला मुयंति, एस ॥२१॥ पट्टेत्ति, एस य मलयवज्जेसु भणितो, एवं चेव मलयविसउप्पण्णे मलएत्ति भण्णइ, एवं चेव चीणविसयबहिमुप्पण्णे अंसुए, चीणविस-| युप्पण्णे चीणंसुएत्ति, एवमेतोस खत्तविससओ कीडविसंसो कीडविसेसतो य पट्टसुत्तविसेसतो भवति, एवं मणुयादिरुहिरं घेत्तुं केणवि जोएण जुत्तं
1560
SRO