________________
मेलक: समुदायसमितिः, इयं च स्वस्वभावव्यवस्थितानामपि भवति अत एकीभावप्रतिपत्त्यर्थमाह- समागमेन समुदयसीमतः समागमोश्रीअनु०
आवश्यकहारि-वृत्ती विशिष्टैकपरिणाम इति समासस्तेन आवश्यकश्रुतभावस्कन्ध इति लभ्यते, अयमत्र भावार्थ:--सामायिकादीनां पण्णामध्ययनानां समावेशात
निरूपणं शानदर्शनक्रियोपयांगवतो नोआगमतो भावस्कन्धः, नोशब्दस्य मिश्रवचनत्वात् क्रियाया अनागमत्वादिति, निगमनं । 'तस्स ण'-IC ॥ २५॥ मित्यादि (५७-४३) पूर्ववत्, यावत् 'गणकाय' गाहा (*५-४३) व्याख्या-मल्लगणवद्गणः पृथिवीसमस्तजीवकायवत्कायः व्यादि
परमाणुस्कन्धवत्स्कन्धः गोवर्गवद्वर्गः शालिधान्यराशिवद्राशिः विप्रकीर्णधान्यपुरुजीकृतपुजवत्पुजः गुडादिपिण्डीकृतपिंडवत् पिण्डः हिरण्या-18 वितव्यनिकरवनिकर तीर्थादिपु समिलितजनसंचातवत् संवातः राजगृहामणजनाकुलवत् आकुलं पुरादिजनसमूहवत् समूहः सेत-' मित्यादि निगमनं । आह- पुनरिदमावश्यकं घडध्ययनात्मकमिति ?, उच्यते, षडधिकारविनियोगात् , क एतेऽर्थाधिकारा ? इति तानुपद|शयनाह--'आवस्सगस्स ण' नित्यादि (५८-४३) सावज्जगाहा (*६-४३) व्याख्या- सावद्ययोगविरति:-सपापव्यापारविरमणं सा&ामायिकाधिकारः, सत्कीर्तनेति सकलदुःखविरेकभूतसावद्ययोगविरत्युपदेशकत्वादुपकारित्वात्सद्भुतगुणोत्कीतनकरणादन्तःकरणशुद्धेः प्रधानशकमक्षयकारणत्वादर्शनविशुद्धिः पुनधिलाभहेतुत्वाद्भगवतां जिनानां यथाभूनान्यासाधारणगुणोत्कीर्तना चतुर्विशतिस्तवस्येति, गुणवतश्च
प्रातपत्त्यर्थं वन्दना वन्दनाध्ययनस्य, तत्र गुणा मूलगुणोत्तरगुणत्रतपिण्डविशुद्यादयो गुणा अस्य विद्यन्त इति गुणवान तस्य गुणवतः प्रति| पत्त्यर्थ वन्दनादिलक्षणा (पतिपत्तिः) कार्येति, उक्तं च 'पासत्थादी' गाहा, चशब्दात्पुटमालवनमासाद्यागुणवतोऽपत्याह, उक्तं च 'परियाय' गाहा, हस्खलितस्य निंदा प्रतिक्रमणार्थाधिकारः कथंचित्प्रमादतः स्खलितस्य मूलगुणोत्तरगुणेषु प्रत्यागतसंवेगविशुद्धधमानाध्यवसायस्य प्रमाद
कारणमनुसरतोऽकार्यमिदमतीवेति भावयतो निंदाऽऽत्मसाक्षिकीति भावना, व्रणचिकित्सा कायोत्सर्गस्य, इयमत्र भावना-निन्दया शुद्धिमना
SASAKARAN