SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ACCOREA श्रीअनु० सादयतः व्रणसाधोपनयेनालोचनादिदशविधप्रायश्चित्तभैषजेन चरणानिचारब्रगचिकित्सति, गुणधारणा प्रत्याख्यानार्थाधिकार इति, अयमत्र हारि.वृत्तोल भावार्थ:- यथेह मूलगुणोत्तरगुणप्रतिपत्तिः निरतिचारसंधारणं च तथा प्ररूपणमर्थाधिकार इति, चशब्दादन्ये चापान्तराला अर्थाधिकारा धिकाराः विज्ञेया इति, एवकारोऽवधारण इति गाथार्थः । एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावकाशः प्रत्येतव्यः । साम्प्रतं यदुक्तमादी 'श्रुत-1 ॥२६॥ स्कन्धाध्ययनानि चावश्यक' मिति तत्रावश्यकादिन्यासोऽभिहित इदानीमध्ययनन्यासावसरः, स चानुयोगद्वारप्रक्रमायातः प्रत्यध्ययनमोघनिष्पन एव वक्ष्यते, लाघवार्थमिति । साम्प्रतमावश्यकस्य यद्वयाख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह- आवस्स' गाहा (*७-४४) व्याख्या-पिण्डार्थ:-समुदायार्थः वर्णित:--कथितः समासेन-संक्षेपेण आवश्यकश्रुतस्कन्ध इति शास्त्रस्यान्वर्थाभिधानात्, इत ऊर्द्धमेकैकमध्ययनं | कीयिष्यामः- वक्ष्याम इति गाथार्थः । कीर्तनं कुर्वन्निदमाह- तंजहा--सामाइय' मित्यादि (५९-४४) सूत्रसिद्धं यावत् 'तत्थ पढम| मज्झयणं सामाइयं तत्रशब्दो वाक्योपन्यासार्थों निर्धारणार्थों वा, प्रथम-आयं शेषचरणादिगुणाधारत्वात्प्रधानं मुक्तिहेतुत्वाद्, उक्तं च-1| 'सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । नहि सामायिकहीनाश्चरणादिगुणान्विता येन ।। १ ।। तस्माजगाद भगवान् सामा-15 यिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशम्य मोक्षस्य ॥२॥ बोधादेरधिकमयनमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ सामायिकम् , इह च समो-रागद्वेषवियुतो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः समायः, समो हि प्रतिक्षणमपूर्वनिदर्शनचरणपर्यायवाटवीभ्रमणसंशविच्छेदकैर्निरुपमसुखहेतुभिरधाकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समाय: प्रयोजनमस्याध्ययनसंवेदनानुष्ठानवृन्दस्येति सामायिक, समाय एवं सामायिकं तस्य सामायिकस्य 'ण' मिति वाक्यालकारे 'इमे' त्ति अमूनि वक्ष्यमाणलक्षणानि महापुरस्येव चत्वारीति संख्या न त्रीणि नापि पञ्च अनुयोगद्वाराणि, इहाध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy