SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ GA श्रीअनु० तथाऽप्यविरोधः, 'सेत' मित्यादि निगमनं । ' से किंत' मित्यादि (५२-४१) न कृत्स्न: अकृत्स्नः अकृत्स्नश्चासौ स्कन्धश्च अकृत्स्नस्कन्धः द्रव्यभाव हारि-वृत्तासे चेवे' त्यादि, स एव द्विप्रदेशादिः, अयमत्र भावार्थ:-द्विप्रदेशिक: त्रिप्रदेशिकमपक्ष्याकृत्स्नो वर्तते इत्येवमन्येष्वपि वक्तव्यं, न यावत् का स्कन्धाः ॥२४॥ न्यमापद्यत इति, यद्येवं हयादिकृत्स्नस्कन्धस्यापि तदन्यमहत्तरस्कन्धापेक्षया अकृत्स्नस्कन्धत्वप्रसङ्गो, न, असंख्येयजीवप्रदेशान्योन्यानुगत| स्यैव विवक्षितत्वात् जीवप्रदेशानां च स्कन्धान्तरेऽपि तुल्यत्वाद् बृहत्तरस्कन्धानुपपत्तिः, जीवप्रदेशपुद्गलसाकल्यवृद्धौ हि महत्तरत्वमिति, अत्र | बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद् गमनिकामात्रमेतत्, 'सेत' मित्यादि निगमनं । ' से किं त' मित्यादि (५३-४१) अनेकद्रव्यश्वासौ स्कन्धश्चेति समासः, विशिष्टकपरिणामपरिणतो नखजघोरुरदनकेशाद्यनेकद्रव्यसमुदाय इत्यर्थः, तथा चह- 'तस्सेवे'त्यादि, तस्यैव विवक्षितस्कन्धस्य देश:-एकदेशः अपचितो जीवप्रदेशविरहादिति भावना, तथा तस्यैव देश उपचितो जीवप्रदेशभावादित्ति हृदयं, एतदुक्तं भवति-जीवप्रयोगपरिणामितानि जीवप्रदेशावचितानि च नखरोमरदनकेशादीन्यनेकानि द्रव्याणि तथाऽन्यानि जीवप्रयोग| परिणामितानि जीवप्रदेशोपचितानि च चरणजङ्घोरुप्रभृतानि प्रभूतान्येव, एतेषामपचितोपचितानामनेकद्रव्याणां पुनयों विशिष्टैकपरिणामो | देहाख्यः सोऽनेकद्रव्य इति, अत्राह- ननु द्रव्यस्कन्धादस्य को विशेष ? इति, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विशिष्टक-18 परिणामपरिणतः परिगृह्यते, न नखाद्यपेक्षयापि, अयं तु नखाद्यपेक्षयाऽपीत्ययं विशेष इत्यलं प्रसङ्गेन। 'सेत' मित्यादि निगमनं 'से किंत'मित्यादि सुगम (५५-४२) यावत् ' एतेसि' मित्यादि नवरमागमतो भावस्कन्धः ज्ञ उपयुक्त तदर्थोपयोगपरिणामपरिणत इत्यर्थः, नो-2 ॐ॥२४॥ बागमतस्तु ज्ञानक्रियासमूहमय इति, अत एवाह 'एतेसिं चेव' इत्यादि (५६-४१) एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां | | षण्णामध्ययनानां समुदायसमितिसमागमेन, इहाध्ययनमेव पवाक्यसमुदायत्वात् समुदायः, समुदायानां समितिः-मेलकः, समुदाय NES
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy