SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीअनु: हारि-वृत्ती ॥ २३॥ RECAMERGRECC154GR3SAX निगमनं । 'से किंत' मित्यादि (४४-३८) वस्तुतो भावितार्थमेव, यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः प्रज्ञप्तस्तद्यथा, 'सञ्चित्ते स्कन्ध त्यादि प्रश्नसूत्रं ( ४७-३९) चित्तं मनोऽर्थविज्ञानमिति पर्यायाः सह चित्तन वर्तत इति सचित्तः सचित्तश्चासौ द्रव्यस्कन्धश्चेति समासः, निक्षेपाः इह विशिष्टैकपरिणामपरिणतः आत्मप्रदेशपरमाण्वादिसमूहः स्कन्धः अनेकविध:-अनेकप्रकारः व्यक्तिभेदेन प्रज्ञप्तः-प्ररूपितः, तद्यथा'यस्कन्ध' इत्यादि, हयः-अश्वः स एव विशिष्टकपरिणामपरिणतत्वात्स्कन्धो हयस्कन्धः, एवं शेषेष्वपि भावनीयं, इह च सचित्तद्रव्यस्कन्धाधिकारादात्मन एव परमार्थतश्चेतनत्वादसङ्ख्येयप्रदेशात्मकत्वाच कथञ्चिच्छरीरभेदे सत्यपि हयादीनां हयादिजीवा एव गृह्यन्ते इति सम्प्रदायः, प्रभूतोदाहरणाभिधानं तु विजातीयानकस्कन्धाभिधानेकपरमपुरुषस्कन्धप्रतिपादनपरदुनयनिरासार्थ, तथा चाहुरेके- " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥" एवं हि मुक्तेतराद्यभाव-* प्रसङ्गात् व्यवहारानुपपत्तिरिति । 'सेत' मित्यादि निगमनं । ' से किं त' मित्यादि, (४८-४०) अविद्यमानचित्तः अचित्तः अचित्तश्चा| सौ द्रव्यस्कन्धश्चेति समासः, अनेकविधः प्रज्ञप्त इति पूर्ववत् , तद्यथा-द्विप्रदेशिक इत्यादि आनिगमनं सूत्रासद्धमिति, 'सेकिंत' मित्यादि (४९-४०) मिश्रः-सचित्ताचित्तसंकीर्णः ततो मिश्रश्चासौ द्रव्यस्कन्धश्चेति समासः, सेनाया-हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायलक्षणाया अग्गस्कन्धं अग्रानीकमित्यर्थः, तथा मध्यमः पश्चिमश्चति, 'सेत' मित्यादि निगमनं, 'अहवे' त्यादि (५०-४०) सुगम यावत् से किं तं कासिणकूखंधे (५१-४०) कृत्स्न:-संपूर्णः कृत्स्नश्चासौ स्कन्धश्चेति विग्रहः 'सचेव' इत्यादि, स एव हयस्कन्ध इत्यादि, | आह-यद्येवं ततः किमर्थ भेदेनोपन्यास इति, उच्यते, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्धचा निकृष्य जीवा एवोक्ताः इह तु जीवप्रयोगपरिणामितशरीरसमुदायलक्षणः समन एव कृत्स्नः स्कन्ध इति, अन्ये तु जीवस्यैव कृत्स्नस्कन्धत्वाद् व्यत्ययेन व्याचक्षते, AASACARREARCRACK
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy