________________
श्री
अनुयोग
चूण
॥ ६३ ॥
परिणामेण परिणमंति ताव ताई पत्तेयं तस्सरीराई भण्णंति एवमेकेकस्स ओरालियसरीरस्स अनंतभेदभिण्णत्तणतो अनंताई ओरालिय सरीराई भवंति, तत्थ जाई दव्वाई तमोरालियसरीरप्पयोगं मुईति तातिं मोत् सेसाई ओरालियसरीरत्तणतोवचरिज्जंति, कहं ?, आयरिय आह--लवणादिवत् यथा लवणस्य तुलाढककुडवादिष्वपि लवणोपचारः यावदेकशर्करायामपि तथैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगेकदेशेऽपि प्राण्यंगोपचारः लवणकुडवादिवत्, एवमनंतान्यौदारिकादीनि, आहकहं पुनस्तान्यनंतलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोकेऽवगाहंत इति, अत्रोच्यते, यथैकप्रदीपार्चिष्यप्येकभवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपानामर्चिषस्तथैवानुविशंति अन्योऽन्याविरोधादेवमौदारिकान्यपीति, एवं सर्वशरीरेष्वप्यायोज्यमिति, अत्राह किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद् द्रव्यादिभिरेव न क्रियते?, अत्रोच्यते, कालान्तरावस्थायित्वेन पुद्गलानां शरीरो वचयाकृतिमयात्कालो गरीयान् तस्माद् तदादिभिरुपसंख्यानमिति, ओरालियाई समत्ताई दुविधाई अपि कहेत्ता ओहियओरालियाई, एवं सच्चेसिपि एगिंदियाणं भाणितव्वाई, किं कारणं ?, जं ओहियओरालियाईपि ते चैव पडुच्च बुच्चति । 'केवइया णं भंते ! वेउब्विया' इत्यादि, वेउब्विया बोल्लया असंखज्जा असंखज्जाहिं उस्सप्पिणी तहेव खेत्ततो असंखज्जाओ सेढीतो, आह का पुण एसा सेढी ?, लोकातो णिष्फज्जति, लोगो पुण चोहसरज्जुस्सितो हिट्ठादेसूणसत्तरज्जु विच्छिष्णो मज्झे रज्जुविच्छिष्णो एवं बंभलोगे पंच उवरिलोगते एगरज्जुविच्छिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुर त्थिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिच्छेतेणं संवउं घणो कीरह, कहं पुण ?, णालियाए दाहिणिल्ल महोलोगखंड हेडा देणतिरज्जुविच्छिष्णं उवरिरज्जुअसंखभागविच्छिष्णं | अतिरित्तसत्तरज्जुस्सयं, एवं घेत्तुं ओमत्थियं उत्तरे पासे संघाइज्जति, उडलोगे दो दाहिणिल्लाई खंडाई बंभलोयबहुमज्झदेसभागे
वैक्रिय श्रेणिप्रतरघनाः
॥ ॥ ६३ ॥