________________
श्री अनुयोग
चूर्णां
।। २८ ।।
स्सति, एवं चोदिए गुरू भणति सव्वदच्वा आतभावेसु वणिज्जमाणा आतभावसमोयारा भवंति जतो जीवदव्वा जीवभावेसु समोयारेज्जति णो अजीवभावेसु, अजीवदव्वा अजीवभावेसु न जीवभावेस्वित्यर्थः परं दव्वंपि समप्पंते समत्तणतणतो सङ्काणे घेप्पतित्ति ण दोसो, इह पुण अधिकारे आणुपुव्विभावविसेसत्तणतो आणुपुव्वित्ति दव्वपक्खे समोतरतित्ति सट्टाणं भणितं, एवं अणाणुपुव्विअव्वत्तव्वेसुवि सट्टाणे समोतारो भाणितब्बो इति । इदाणिं अणुगमे, संतपदपरूवणादितो अट्ठविधो, कहं १, उच्यते ? भागद्दारप्पबहुआण दोण्हवि एगत्तणतो, तत्थ संतपदं पूर्ववत्, संगहस्स दव्वप्यमाणं णियमा एक्को रासी, चोदक आहदव्वप्यमाणे पुढे असिलिट्ठमुत्तरं, न, को रासित्ति पमाणं कथितं, जतो बहूणं सालिबीयाणं एगो रासी भण्णति, एवं बहूणं आणुपुव्विदव्याणं एको रासी भविस्सति, बहू पुण दव्वा, आचार्य आह-एकराशिगहणणं बहूसुवि आणुपुव्विदव्वे एग एव आणुपुव्विभावं दंसिति जधा बहुसु कठिणगुणत्त, अहवा जधा बहू परमाणवो खंधभावपरिणता एगखंधो भण्णति एवं बहू आणुपुव्विदव्वा आणुपुब्विभावपरिणतत्तातो एगाणुपुव्वितं, एगत्तणतो य एगो राशित्ति भणितं ण दोसो, संगहखेत्तावगाहमग्गणार आणुपुव्विमादिदव्या सेसदव्वाणं नियमा विभागेत्ति, चोदक आह-- गणु आदीए अव्वत्तव्वगर्हितो अणाणुपुथ्वी विसेसाहिया तेहिंतो आणुपुब्वि असंखेज्जगुणा, आचार्य आह-- तं णेगमववहाराभिप्पायतो, इमं संगहाभिप्पाएणं भणितं, किं चान्यत्- जहा एगस्स रन्नो तयो पुत्ता, तेर्सि अस्से मग्गंताण एकस्स एको आसो दिण्णो सो छ सहस्सं लभति, बितियस्स दो आसा दिण्णा, ते तिष्ण तिणि सहस्से लभीत, ततियस्स बारस आसा दिण्णा, ते पंच पंच सते लभंति, विसमावि ते मुलभाव पडुच्च तिभागे पंडिता भवति, एवं अणुपृब्बिडिया विसमावि दव्वा अणुपुव्वीअणाणुपुब्बी अव्व त्तव्वगत्तिभागसमत्तणतो णियमा तिभागोत्ति भणियं ण दोसो,
आनुपूर्व्यधिकारः
॥ २८ ॥