SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चू ॥ २७ ॥ अपदे सताए- अपदेसहेतुत्तणत्तोत्ति वृत्तं भवति, चोदक आह-पएसडताए थोवति भणिउं पुणो अपदेसट्टयं भणह णणु विरुद्धं, आचार्य आह-जं अणाणुपुव्विदव्वं तं णियमा एकप्रदेशात्मकं ण तस्स अण्णो दव्वरूवो पदेसो अत्थिति अपदेसट्टता भणिया, अत्र अपएसडया पदेसता य ण तत्थ परोप्परं विरुद्धत्था इति, अव्वत्तव्वगदव्वा अणाणुपुव्विदव्वेहिंतो पदेसताएचि प्रदेशादेशाच्चेह सप्रदेशहेतुत्तणतो वा विसिडा विसेसाहिता भवंति एत्थ उदाहरण-- बुद्धीए सतमेता अव्वत्तव्वगदव्वा कता, अणाणुपुव्विदव्वा पुण दिवसतमेत्ता कता, एवं द्रव्यत्वेन विसिष्टा विशेषाधिका भवंति, पदेसत्तेणं पुण अणाणुपुव्विदव्वा अप्पणो दव्बट्ठताए तुल्ला चेव, अपदेसत्तणतो, अव्वत्तव्वगदब्बा दुअणुपदेसत्तणपदेसत्तणतो विसिट्ठा विसेसाधिका इदाणिं दुसतमेता भवति, तेहिंतो अणुपुव्विदव्वा पदेसताए अनंतगुणा भणिता, कहं ?, उच्यते, आणुपुव्विदव्वाणद्वाणबहुततो तेसिं च संखासंखमणतपदेसत्तणतो य, इदाणि उभतट्ठता, सुत्तसिद्धा उवयुज्जिउं भाणितब्बा, गता गमववहाराणं अणोवणिहिया दव्वाणुपुब्वी । इदाणिं संगहणयमणं अणोवणिधिया दव्वाणुपुब्बी भण्णति, सा पंचविधा ' अत्थपदपरूवणे ' त्यादि (९० - ६९ ) संगहितपिंडितत्थं संगहणतो इच्छइत्तिकाउं भवे तिपदेसा खंधा तिपदेसा विसेसत्तणतो एका तिपएसाणुपुब्बी, एवं चउप्पदेसादयोवि भाणितव्वा, पुणे आणुपुब्बी अवि एका सव्वा तिचउप्पदेसा दिया एकअविसिद्धअणुपुब्विए इकं इच्छात्ते, अणाणुपुच्चि अव्यत्तव्वा ताइंपि, भंगसमुक्कित्तणाभंगोवदंसणाए वा सत्त भंगा कित्तिया पदसेइ य, सेसो अक्खरत्थो जधा णेगमववहाराणं तहा वत्तव्वो, संगहस्स समोयारो सहाणे पूर्ववत् कत्तव्बो, चोदक आह-जं सहाणे समोदरंतित्ति भणह किं तं ?, आयभावो सङ्काणं, तो आतभावाट्ठत्तणे समोयारो भवति, अथ परदब्बं तो अणुपुव्विदव्वस्सा अणाणुपुव्विअवत्तव्यगदव्यावि मुत्तित्तवण्णा दिएहिं समभाव त्तणतो सद्वाणं भवि आनुपूर्व्वधिकारः ॥ २७ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy