________________
श्री अनुयोग
| आनुपूर्व्य
धिकार
चूर्णी
RA
॥ २६॥
2655557
व्वाणजाणुपुव्विदव्वा थोवयरा भवंति, जतो सयस्स असीती थोवतरत्ति, आचार्य आह-ण मता तिमित्ति तब्भागसमा ते दव्वा, तह गच्छेसु ते समा मया भण्णई, सेसदव्वा असंखेज्जभागे एव भवंतीत्यर्थः, अणाणुपुग्विदन्वा अव्वत्तव्वगदव्वा य असंखेज्जतिभागे भवंति, सेसं सुत्तसिद्धं, 'कतरंमि भावे' इत्यादि (८८-६६)भवनं भूतिर्वा भावः, औदयिकादिस्स पंचधा भण्णति, कश्च एत्थ ?, परिणतिलक्षणो पारिणामिको, सो दुविधो-सादि अणादी य, अभिदधणुमादिएसु सादि सो, धम्मादीएसु अणादी, आणुपुन्वि| मादिया तिण्णिवि दव्वविकप्पा सातिपरिणामिते भावे भवंति, सेसा उस्सणं जीवसंभवा भावा तेण तेसिं पडिसेधा, सेस
सुत्तसिद्धं । इदाणिं आणुपुब्विमादियाणं दव्वदृपदेसट्टादिएहि अप्पबहुयत्तणचिंता, तत्थ दब्बया एगाणेगपुग्गलदव्वेसु जधा| संभवतो पदेसगुणपज्जयाधारया जा सा दव्वट्ठता भण्णति, पदेसट्ठया पुण तेसु चेव दव्वेसु प्रतिपदेस गुणपज्जायाधारया जा सा पदेसट्टया, उभतरूवा उभतट्ठया, एतेहिं आणुपुब्विमादियाण दव्वाण अप्पबहुसंखा सा सुत्तसिद्धा, णवरं अव्वत्तव्वगदव्वा दव्वतो सव्वत्थोवा, कहं ?, उच्यते, संघातभेदा उप्पत्तिहेतुअप्पत्तणतो, तेहिंतो अणाणुपुब्बिदव्या विसेसाहिया, कहं ?, उच्यते, बहुतरासयउप्पत्तिहेतुत्तणतो, तेहिंतो आणुपुबिदव्या संखेज्जगुणा, कहं ?, उच्यते, तिगादिएगपदेसुत्तरखुडिदव्वठाणबहुतणतो संघातभेददव्वबहुत्तणतो, एत्थं भावणविही इमा-एगदुतिचतुपदेशे य ठविता १-२-३-४, एत्थ संघातभेदयो पंच अवत्तव्वगा दव्वा भवंति, दस अणाणुपुब्बिदव्वा, भेदतो भवंति संघाततो वा, एगकाले तिनि अणुपुग्विदव्या भवंति, क्रमेण वा एगदुगादिसंजोगभेदतो एत्थ चउदस आणुपुब्बिदव्वा भवंति, एवं पंचपदेसादीसुवि भावेयचं, सव्वण्णवयणयोगा अप्पायहुयचिंता सद्धयत्ति, सेस | कंठ्यं, इदाणि पदेसढताए अप्पबहुत्वं, तत्थ पदेसढताए सवत्थोवा अणाणुपुब्बिदव्वा, कहं ', उच्यते, तेसिं अणाणुपुब्बिदव्वाणं
॥२६॥
545%