________________
आनुपूर्णधिकार:
श्री अनुयोग
चूर्णी
॥ २५॥
यारम्भं संताणतो अव्वोच्छिन्नं जहण्णुक्कोसतो कालमग्गणा एगाणेगदव्वेसु समयादि यावत्परा असंख्यैव स्थितिः, सेसं सुत्तसिद्ध, अणाणुपुश्विअव्वत्तव्वेसु एवं चेव, “केवतियं कालं अंतर' इत्यादि [८६-६३ ] आणुपुव्विदव्वाणं अंतरंति जं तिपदेसादि | आदिढ पुव्वदव्वत्तणं पाविस्संति, उत्तरं सुत्तसिद्धं, एगादिसमयंतर विस्ससपरिणामहेतुतो वाच्यं, अणंतकालंतर पुण दव्वाणेगदु-15 पदेसिगादि जाव अणंतपदेसुत्तरो खंधो ताव अणंतट्ठाणहेतुत्तणतो भाणियव्वं, णाणादव्वेहि लोगस्स असुन्नत्तणतो णत्थि अंतरं, अणाणुपुव्विदव्वाणं अंतरं उक्कोसतो असंखेजं कालं, कहं ?, उच्यते, अणाणुपुव्विदव्वेण अवत्तव्वगदव्वेण वा आणुपुव्विदव्वेण वा सह संजुत्तं उक्कोसठितिं होतुं ठितिअंते ततो भिण्णं तं णियमा परमाणू चेव भवति, अण्णदव्वाण चोखत्तणतो, एवं उक्कोसेण असंखजो अंतरकालो भणितो, सेस सुत्तसिद्धं, अन्वत्तव्वतंदव्वाणवि अंतरं उक्कोसेण अंतर(अणंत)कालो, कहं ? उच्यते, जं आदि8 अव्वत्तव्वगदव्वं तं जया तद्दव्यत्तण विगतं ततो तस्स परमाणवो अण्णअव्वत्तव्वगदब्वेहि आणुपुग्विदव्वेहिं अणाणुपुब्विदव्वेहिं संजुत्ता जहण्णमज्झिमुक्कोससीठतीहि य अणतकालं परोप्परतो विसंघयाहेतुं पुणो ते चेव दोवि आदिट्ठअव्वत्तव्वगदव्वपरमाणवो विस्ससापरिणामहेतुतो परोप्परं संबद्धा पुब्वसमं चेव अब्बत्तव्बगदव्वत्तं लमंति, एवं तेर्सि अंतरं अणंतकालो दिट्ठो, 'आणुपुब्विदव्वाइं सेसगदव्वाणं कतिभागे' (८७-६५) इत्यादि, सेसगदव्वाति-अणाणुपुब्बीदव्वा अव्वत्तगदव्वा य दोवि एको रासी कतो, ततो पुच्छा चउरो, एत्थ णिदरिसणं इम-संखज्जतिभागो पंच, पंचभागे है सतस्स वीसा भवंति, सतस्स असंखज्जइभागो दस, दसंभाग दस चेव भवंति, सतस्स संखेज्जेसु भागेसु दोमाइगेसु पंचभागे पुब्बुत्ता वीसादी भवंति, सतस्स असंखज्जेसु भागेसु अट्ठ दसभागेसु असीती भवति, चोदक आह-णणु एतेण णिर्दसणेण सेसगद