________________
अनुयोग चूर्णी
औपनिधिकी द्रव्यानुपूर्वी.
॥२९॥
सातिपरिणामिते भावे पुव्ववत्, गता अणावणिहिया दव्वाणुपुव्वी । इदाणि उवणिहिया दव्वाणुपुच्ची, सा तिविधा 'पुव्वाणुपुवी
या पुवाणुपुवा- (९७-७३) त्यादि, पुवंति पढमं तस्स जं वितियं तं अणु तपि तातियं पडुच्चा पुव्वं गणिज्जमाणं पुब्वित्ति, इइ एवं इच्छियठाणेसु | गणणा जा सा पुव्वाणुपुन्वी, अहवा पढमातो आरम्भा अणुपरिवाडीए जं भणिज्जति जाव चरिमं तं पुव्वाणुपुव्वी, जत्थ सा ण भवति इच्छियठाणेसु ओमत्थगं गणिज्जमाणे पच्छिमति चरिमं तं चेव पुव्वं गणिज्जइ ततो जं बियं तं अणु तंपि तति यं पडुच्च पुव्वं भवति, एवं पच्छाणुपुब्बी भवति, अहवा चरिमा ओमत्थं गमन् अणुपरिवाडीए गणिज्जमाणं पच्छाणुपुव्वी भण्णत्ति, अणा| णुपुब्वित्ति जा गणणा अणुत्ति पच्छाणुषुव्वी ण भवति पुवित्ति पुव्वाणुपुव्वी य ण भवति सा अणाणुपुव्वी भण्णति, एतेसिं तिण्हपि अत्थपसाहकमा इमं सुत्ताभिहितं उहाहरणं- 'धम्मत्थिकाए' इत्यादि, जीवपोग्गलदव्वाण गतिकिरियापरिणयाण उवग्गहकरणत्तणओ धम्मो, अस्तीति ध्रौव्यं आयत्ति कायः उत्पादविनाशो, अस्ति चासा कायश्च अस्तिकायः धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, अधर्मास्तिकायः ठितिहेतुत्तणतो अधम्मो जीवपोग्गलाण ठितिपरिणताण उवग्गहकरणा वा अधम्मोति, अस्तिकायशब्दः पूर्ववत् अधर्मश्चासावस्तिकायश्च अधर्मास्तिकायः, सव्वदव्याण अवकासदाणतणतो आगास' कार दीप्तौ' सर्वद्रव्यस्वभावस्यादीपनादाकास स्वभावस्थानादित्यवत् आशब्दो मर्यादाभिविधिवाची मर्यादया स्वस्वभावादाकाशे तिष्ठति भावा तत्संयोगेपि स्वभावेनैव नाकाशात्मकत्वं यांति, अभिविधिरपि सर्वभावव्यापनात्सर्वसंयोगात् इत्यर्थः, जीवास्तिकायः यस्माज्जीवि| तवान् जीवति जीविष्यति च तस्माज्जीवः, अस्तीति वा प्रदेशाः, अस्तिशब्दो वास्तित्वप्रसाधकः कायस्तु समूहः, प्रदेशानां जीवानां वा उभयथाप्यविरुद्ध इत्यतो जीवास्तिकायः, पुद्गलास्तिकायः पूरणगलणभावत्तणतो पुद्गलाः, इहाप्यस्तिशब्दः प्रदेशवा
जीवाना जीवति जीविष्यतिकशात्मकत्वं यांति, आश