SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णौ 11 30 11 चकोsस्तित्वे वा कायशब्दोऽप्यत्र समूहवचनः समूहः प्रदेशानां सोऽवयवद्रव्यसमूहवचनो वा । अद्धासमयेत्ति अद्धा इति कालः समूहवचनतः तद्विसेसः समयं अहवा आदिच्चादिधावणकिरिया चैव परिमाणविसिट्टावत्थगता अद्धा एवं काल उभयथावि तस्स समयो, सो य मिच्छयणताभिप्पायतो एक एव वर्त्तमानसमयः तस्स एगत्तणतो खंधदेसादिकायकप्पणा णत्थि, तीताणागता य विणट्ठाणुप्पन्नत्तणतो अभावो, चोदक आह--णणु आवलिकादिग्रहणं, आचार्य आह-संववहारस्स हेउ, ततः जहा जैण्णदव्वाण खंधभावो तह कालस्य न भवतीत्यर्थः । शिष्य आह-किं कारणं सव्वसुत्तेसु धम्मादिओ कमो १, आचार्याह--सव्वकिरियाधारतओ मंगलाभिधाणतो य पुव्वं धम्मत्थिकायं, तव्विपक्खत्तणतो तदंते अधम्मो किओ, ते दोऽवि लोगागासखेत्तोवलक्खणं सेसमलोगोति तेण तेसंते आगासं, किं च पुग्गलजीवाधारणत्तणतो तेसिं पुव्वमागासं, आगासे णियमा पोग्गलाऽचेयणत्तणतो बहुतणतो य आगासामंतरं पुग्गला, सव्वत्थिकाया जीवे बद्धा जतो तेणंत जीवात्थिकायो, जीवाजीवपज्जायत्तणतो कालस्स णियमा आहेयत्तणतो य अंते अद्धासमय इति, गता पुव्वाणुपुब्बी । इदाणिं पच्छाणुपुब्बी, ' अद्धासमए' इत्यादि सूत्रं कंठं । इदाणि अणाणुपुव्वी-' एतेसिं चेव ' इत्यादि, एतेसिंति-धम्मादियाणं चसदो अत्थविसेससमुच्चये एवसदो अवधारणे, एको आदि जाते गणणसेढीए एको य उत्तरं जाए गणणसेढीए ताए एगादियाए एगुत्तराए पढमातो बितिए गणणट्ठाणे एकोत्तरं एवं चितियातो ततिते एकोत्तरं ततियातो चउत्थे एक्को उत्तरं चउत्थातो पंचमे एको उत्तरं पंचमातो छट्ठे एको उत्तरं, एवं एगुत्तरेण ताव गती जाव छको गच्छोत्ति-समूहो सेढित्ति - सरिसाविच्चयहंताण पंती, एयाए छगच्छगताए सेढीए अण्णोष्ण भासो-गुणणा पुव्वाणुपुब्बीए पच्छाणुपुवीए वा अणाणुपुब्बीहि वा जहेब गुणितं तहेव सत्त सता वीसाहीया भवंति, ते पढमंतिमहणा अट्ठारसुत्तरा सत्त अनानुपूर्वी भेदाः ॥ ३० ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy