SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अनुयोग चूर्णी 5% - मावसुतं, जम्हा सुतोवयुत्तो ततो अणण्णो लब्भति णोआगमतो भावसुतेत्यादि, इह चोदक आह-सुतोवयोगोवयुत्तस्स आगमतो मावश्रुतं | भावसुतं जुत्तं, णोआगमतो कहं भावसुतं भवतीति, णोगारो सुयपडिसेधे, सुदमागमो ण भवति, अह ते ण सुत्तपडिसहे तो सुतं स्कन्धणोआगमो कहं भवति ? आचार्याह-अणेगत्था निवाता इति कातुं भण्णति चरणगुणसंजुत्तस्स सुतोवयुत्तस्स णोआगमं भणिमो,* निक्षेपाच एत्थ चरणगुणा आगमो ण भवति, तस्स पडिसेहे एव णोसद्दो देसपडिसेहे, तं च णोआगमओ भावसुत्तं दुविह-लोइयं लोउत्तरं च, मिच्छद्दिटिप्पणीयं मिच्छासुतं, तं च लोइयं भारहादि, सम्मद्दिट्ठिपणीतं संमसुतं,तं च लोउत्तरं आयारादि, सेस जहा नंदीए वक्खातं शतधा दट्ठव्वं । इदाणिं तस्स एगडिता पंच णाणावंजणाणाणाघोसा, ते य इमे 'सुततंत' गाथा(*४-३८)कंठ्या, एत्थ अण्णे इमे पढंति । 'सुय सुत्त' गाहा। एते अत्थपज्जायतो अणेगट्ठिया इमेण विहिणा-सोइंदियलद्धिविसयमुवगतं सुतं भण्णति, गुरुसमीवा वा सवणभावे है सुतं, गुरूहि अणक्खातं जम्हा णो बुज्झति तम्हा पासुत्तसमं सुत्तं, वितिगिण्णपुप्फठिता इव अत्था, जम्हा तेण गंथिया तम्हा गंथो, सिद्धमत्थमंतं णयतित्ति सिद्धंतो, अन्नाणमिच्छविसयकसायप्रबलभावावद्वितजीवाणं सासणेण सत्थं, अहवा कडसासण& मिव सासणं भणितब्ब, आणमणं आणा, तद्भाव इत्यर्थः, आणयंति वा एयाए आणा, वायते वयणं, वइजोगेण वा गेण्हति, जम्हा वायोगविसयं णं भण्णति, इहपरलोगहियपवत्तणअहियणियत्तणउवदेसप्पदाणातो उवदेसो भण्णति, प्रति जीवादिभेदतत्त्व४.स्य पण्णवणतणतो पण्णवणा, अहवा पण्णा बुद्धी तं च मतिणाणं भावसुतणाण वा, तेहुवलद्धे अत्थे वणाइति सद्दकरण, तेण &ासह योजयंतस्स पण्णवणा भण्णति, सुधम्माता आरम्भ आयरियपरंपरेणागतमिति आगमो, अत्तस्स वा वयणं आगमो। 'से| ॥१६॥ किं तं खंधे' इत्यादि ( ४४--३८ ) खंधो नामादिचतुर्विधो . तत्थ णामट्ठवणा कंठा, दब्वेवि जाय वति-1 46 C
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy