________________
श्री अनुयोग
स्कन्धनिक्षेपाः
चूणों
॥१७॥
रित्ते सचित्तादि, तत्थ सचित्ते हयाई, अचित्ते दुपदेसीदाइ, मासे सेणाए अग्गिमखंधादी, अहवा एसेव सचित्ताइ | अण्णाभिधाणेण तिविहो कसिणादिसण्णत्ति, तत्थ कसिणो जो च्चेव हतादी सचित्तो भणितो, सोच्चेव अविसिडो, | अकसिणोवि दुपदेसादी चेव अविसिहो, अणेगदवियदवियखंधो पुण उवचितो भाणितव्यो, अहवा सुत्तकारण विसेसदसणत्थमेव बितितो कसिणादिभेदो उवण्णत्थो, किं चान्यत, अभिधाणविसेसतो णियमा चेव अत्थविसेसतो भवति, सो त वक्खाणतो विसेसो लक्खिज्जति, तत्थ हयादिए सच्चित्तो, सचित्तगहणातो जीवसमूहखंधो विवक्खितो, दुपदेसादियाण अचित्तत्तणतो अचित्तखंधत्तणं भणित, जियाजियदव्वाण विसिस्सहिताण जाव समूहकप्पना स मीसखंधो, सो
चेव हयादी सचित्तखधेो कसिणो भन्नति, कहं ?, उच्यते, जीवाजीवपदेसेसु तं जे सरीरपरिणया दव्वा, एरिसो विवक्खियपिंड| समूहो कसिणखंधो भन्नति, अकसिणवि दुपदेसतिपदेसादिए पडुच्च पदेससंखया अकसिणो भण्णति, एवं सेसावि भाणियव्वा, | जाव सव्वहा कसिणं ण हवति, अणेगदवियखधो जीवपयोगपरिणामिया जीवपदेसोपचिया य जे दव्वा ते अणेगविधा, अन्ने | तत्थेव जीवपयोगपरिणामिता जीवपदेसेसु त अवचिता एरिसावि दव्वा अणेगविधा, एरिसाणं उवचियाण्णावचयिदव्वाणं बहूणं ४ समूहो अणेगदवियखंधो भण्णति, गतो दव्वखंधो । से किं तं भावखंधो इत्यादि (५४-४२) खंधपदत्थोवयोगपरिणामा जो सो
आगमतो भावखंधो, णोआगमतो भावखंधो णाणकिरियागुणसमूहमतो, सो त सामादियादि छहं अज्झयणाणं संमेलो, एत्थ | | किरिया णोआगमोनिकांउ, णोसदो मीसभावे भवति, तस्स य भावखंधस्स एगडिया इमे 'गणकाय' गाथा (१५-४३) एवेसु | | अत्थदंसगा उदाहरणा इमे-मल्लजनगणवद् गणः पृथिवीसमस्तकायजीवकायवत् कायः छजीवणिकायवत् निकायः न्यादिपरमाणु
वचियावयोगपरिणामा, एथ
॥१७॥