SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग स्कन्धनिक्षेपाः चूणों ॥१७॥ रित्ते सचित्तादि, तत्थ सचित्ते हयाई, अचित्ते दुपदेसीदाइ, मासे सेणाए अग्गिमखंधादी, अहवा एसेव सचित्ताइ | अण्णाभिधाणेण तिविहो कसिणादिसण्णत्ति, तत्थ कसिणो जो च्चेव हतादी सचित्तो भणितो, सोच्चेव अविसिडो, | अकसिणोवि दुपदेसादी चेव अविसिहो, अणेगदवियदवियखंधो पुण उवचितो भाणितव्यो, अहवा सुत्तकारण विसेसदसणत्थमेव बितितो कसिणादिभेदो उवण्णत्थो, किं चान्यत, अभिधाणविसेसतो णियमा चेव अत्थविसेसतो भवति, सो त वक्खाणतो विसेसो लक्खिज्जति, तत्थ हयादिए सच्चित्तो, सचित्तगहणातो जीवसमूहखंधो विवक्खितो, दुपदेसादियाण अचित्तत्तणतो अचित्तखंधत्तणं भणित, जियाजियदव्वाण विसिस्सहिताण जाव समूहकप्पना स मीसखंधो, सो चेव हयादी सचित्तखधेो कसिणो भन्नति, कहं ?, उच्यते, जीवाजीवपदेसेसु तं जे सरीरपरिणया दव्वा, एरिसो विवक्खियपिंड| समूहो कसिणखंधो भन्नति, अकसिणवि दुपदेसतिपदेसादिए पडुच्च पदेससंखया अकसिणो भण्णति, एवं सेसावि भाणियव्वा, | जाव सव्वहा कसिणं ण हवति, अणेगदवियखधो जीवपयोगपरिणामिया जीवपदेसोपचिया य जे दव्वा ते अणेगविधा, अन्ने | तत्थेव जीवपयोगपरिणामिता जीवपदेसेसु त अवचिता एरिसावि दव्वा अणेगविधा, एरिसाणं उवचियाण्णावचयिदव्वाणं बहूणं ४ समूहो अणेगदवियखंधो भण्णति, गतो दव्वखंधो । से किं तं भावखंधो इत्यादि (५४-४२) खंधपदत्थोवयोगपरिणामा जो सो आगमतो भावखंधो, णोआगमतो भावखंधो णाणकिरियागुणसमूहमतो, सो त सामादियादि छहं अज्झयणाणं संमेलो, एत्थ | | किरिया णोआगमोनिकांउ, णोसदो मीसभावे भवति, तस्स य भावखंधस्स एगडिया इमे 'गणकाय' गाथा (१५-४३) एवेसु | | अत्थदंसगा उदाहरणा इमे-मल्लजनगणवद् गणः पृथिवीसमस्तकायजीवकायवत् कायः छजीवणिकायवत् निकायः न्यादिपरमाणु वचियावयोगपरिणामा, एथ ॥१७॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy