________________
श्रीअनु० हारि. वृत्तौ
॥ ९१ ॥
एते तिणिवि रासी अनंता दटुब्बा, एवं कम्मयाईपि, तस्स सहभावित्तणओ तत्तसंखाई भवंति, एवं ओहियाई पंच सरीराई भणिताई । 'रइयाणं भंते!' इत्यादि विसेसिय णारगाणं बेडब्बिगा बद्धेल्या जाव. या एव णारगा, ते पुण असंखेज्जा, असंखेज्जाहिं उस्सप्पिणीहिं कालप्पमाणं, खेत्तओ असंखेज्जाओ सेढीओ, तासि पदेसमेत्ता णारगा, आह् पयरंभि असंखेज्जाओ सेढीओ, आयरिय आह-सयलपयरसेढीओ ताब न भवंति, जदि होतीओ तो पयरं चेष भण्णति, आइ-तो ताओ सेढीओ कि देसूणपयरवत्तिणीओ होज्जा, तिभागच उभागवत्तिणओ होज्जा ?, जा अ णं सेढीओ पतरस्स असंखेज्जतिभागो, एयं विसेसिययरं परिसंखाणं कथं होति, अवा इदमण्णं विसेमिततरं विक्खंभसूईए एएसिं संखाणं भण्णति, भणइ-वासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं वितियवग्गमूलोप्वाइयं तावइयं जाव असंखेज्जाइसंमितस्स, अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं पढमं वग्गमूलं तं वितिएण वग्गमूलेण पशुप्पातिज्जति, एवइयाओ सेढीओ बिक्खंभसूई, अह्वा इयमण्णप्पारेण पमाणं भण्णइ अहवा तमंगुलवितियवग्गमूलघणप्पमाणमेत्ताओ, तस्से बंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं वितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूई, तासि णं सेढीणं पएसरासिष्यमाणमेत्ता नारगा, तस्स सरीरा च, तेसिं पुण ठवणंगुले निदरसणंदो छप्पण्णाई सेढिवग्गाई अंगुळे बुद्धीए घेप्पंति, तस्ल पढमं वग्गमूलं सोलस, बितियं चत्तारि, तइयं दोणि, तं पढमं सोलसयं वितिएण चक्कएण वग्गमूलेण गुणियं चडसट्टी जाया, वितियवग्गमूलस्स चक्कयरल घणा चेव चडसट्ठी भवति, एत्थ पुण गणितधम्मो अणुयत्तिओ होति, जदि बहुयं थोवेण गुणिज्जति, तेण दो पगारा गुणिता, इहस्था तिष्णिवि हवंति इमो तइओ पगारो-अंगुलबितियवग्गमूलं पढमवग्गमूलपडुप्पण्णं, षोडशगुणाश्चत्वार इत्यर्थः एवंपि सा चैव चडसट्ठी भवति एते सब्बे रासी सम्भावतो असंखेज्जा ददुव्वा, एवं ताई नारगवेउब्वियाई बढाई, मुक्काई जोद्दियओरालियाई, एवं सब्बसि सरीरीणं सव्वसरशिई मुकाई भाणियव्वाई, वणस्सइतेयाकम्माई मोत्तुं,
नारकाणांवैक्रियाणि
॥ ९१ ॥