________________
ACC
अनौपनिधिकी | कालानु-पूर्वी
श्रीअनु० प्रकृतं प्रस्तुमः, उक्ता क्षेत्रानुपूर्वी ॥ साम्प्रतं काळानुपूर्म्युच्यते--तत्रेदं सूत्र--' से किं तं कालानुपुब्बी' (१०४-९२) तत्र द्रव्यपर्यायत्वात्काहारि.वृत्तीमा लस्य ज्यादिसमयस्थित्याद्युपलक्षितद्रव्याण्येव । 'कालानुपूर्वी द्विविधा प्रज्ञप्ते' त्यादि, (१०५-९२) अस्या यथा द्रव्यानुपूर्व्यास्तथैवाक्ष
रगमनिका कार्या, विशेष तु वक्ष्यामः, तिसमयहितीए आणुपुब्बित्ति त्रिसमयस्थित्यणुकादि द्रव्यपर्याययोः कथंचिदभेदेऽपि आनुपूर्व्यधिकारात्तत्प्राधान्याकालानुपूर्वीति, एवं यावदसंख्येयसमयस्थितिः, एवमेकसमयस्थित्यनानुपूर्वी, द्विसमयस्थित्यवक्तव्यक, शेष प्रगटार्थ, यावत् णो संखेज्जाई असंखज्जाई णो अणन्ताई' अस्य भावना-इह कालप्राधान्यान् त्रिसमयस्थितीनां भावानामनंतानामप्येकत्वात्तदनु समयवृद्धयाऽसंख्येयसमयास्थितीनां परतः खल्वसंभवात् , समयवृद्ध्याऽध्यासितानां चानन्तानामपि द्रव्याणां कालानुपूर्वीमधिकृत्यैकत्वादसंख्येयानि, अथवा ज्यादिप्रदेशावगाहसंबंधिच्यादिसमयस्थित्यपेक्षयेति उपाधिभूतखस्याप्यसंख्येयप्रदेशात्मकत्वादिति, एवं तिमित्ति, आह--एकसमयस्थितीनामनन्तानामप्येकत्वात्तेषां चानन्तानामपि कालापेक्षया प्रत्येकमेकत्वाद् द्रव्यभेदग्रहणे चानन्तप्रसङ्गः कथमनानुपूर्वी (अ) वक्तव्यकयोरसंख्येयत्वमिति, अत्रोच्यते, आधारभेदसंबंधस्थित्यपेक्षया, सामान्यतश्चाधारलोकस्यासंख्येयप्रदेशात्मकत्वादित्यनया दिशाऽतिगहनमिदं सूक्ष्मबुद्धयाऽऽलोकनीयमिति । 'एगं दव्वं पडच्च लोगस्स असंखेज्जतिभागे होज्जा ४ जाव देसूणे वा लोगे होज्जा', कई भणंति-पदेसूणत्ति, कथं ?, उच्यते, दव्वओ एगो खंधो सुहुमपरिणामो पदेसूणे लोए अवगाढो, सो चेव कयाइ तिसमयठितीओ लब्भइत्ति संख्येया आणुपुब्वी, जं पुण समत्तलोगागासपदे| सावगाढं दव्वं तं नियमा चउत्थसमए एगसमयठितीओ लब्भड, तम्हा तिसमयठितीयं कालाणुपुव्वी नियमा एगपदेसूणे चेव लोए लब्भति, माअहवा तिसमयादिकालाणुपुब्विइव्वं जहण्णओ एगपदेसे अवगाहति, तत्थ च पदेसे एगसमयठितियं कालओ अणाणुपुव्विदव्वं दुसमयठितियं लच अवत्तव्वर्ग अवगाहति, जम्हा एवं तम्हा अचित्तो महाखंधो चउत्थसमए कालओ आणुपुग्विदव्वं, तस्स य सव्वलोगावगाढस्सवि
॥५१॥