SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ SA श्रीअनु सतप्पमाणो तिरियभागठियत्तणओ तिरियलोगो, ' अहव अहो परिणामो खेत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणिओ दव्वाणं तेण- औपनिधिहारि.वृत्तो होलोगो ॥१॥ उति उवरिमंति य सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जति य भावा तेण य सो उड़लोगो ति || २॥ मज्झणुभावं है की क्षेत्रानु॥५०॥ खेत्तं जं तं तिरियं वयंणपज्जयओ । भण्णइ तिरिय विसालं अतो य तं तिरियलोगोत्ति ॥३॥' अहोलोक क्षेत्रानुपूर्ध्या रत्नप्रभादीनाम पूर्वी तिर्यनादिकालसिद्धानि नामानि यथास्वममूनि विज्ञातव्यानि, तद्यथा-' घम्मा वंसा सेला अंजण रिट्ठा मघा च माघवती । पुढवीणं नामाई रयणादी हिग्लोकादि लाहोति गोत्ताई॥१॥' रत्नप्रभादीनि तु गोत्राणि, तत्रेन्द्रनीलादिबहुविधरत्नसंभवान्नरकवर्ज पायो रत्नानां प्रभा-ज्योत्सूना यस्यां सा रत्रप्रभा, एवं शेषा अपि यथानुरूपा वाच्या इति, नवरं शर्कग-उपलाः वालुकापंकधूमकृष्णातिकृष्णद्रव्योपलक्षणद्वारेणेति, तिर्यग्लोकक्षेत्रानुपूर्यो जंबुद्दीवे दीवे लवणसमुद्दे धायइसंडे दीवे कालोदे समुद्दे उदगरसे पुक्खरवरदीवे पुक्खरोदे समुद्दे उदगरसे वरुणवरे दीवे वरुणोदे समुद्दे वरुMणरसे खोदवरे दीवे खोदोदे समुदे घयवरे दीवे घओदे समुदे खीरवरे दीवे खीरवरे समुद्दे, अतो परं सव्वे दीवसरिसणामिया समुद्दा, ते य| | सव्वे खोदरसा भाणियव्वा । इमे दीवणामा, तंजह--णंदीसरो दीवो अरुणवरो दीवो अरुणावासो दीयो कुंडलो दीवो, एते जंबूदीवाओ जिरंलोतरा, अतो परं असंखेज्जे गंतुं भुजगवरे दीवे, पुणो असंखज्जे दीवे गंतुं कुसवरे दीवे, एवं असंखेज्जे २ गंतुं इमेसि एकोकं णाम भाणियव्वं, कोंचवरे दीवे, एवं आभरणादओ जाव अन्ते सयंभूग्मणो, से अन्ते समुद्दे उदगरसे इति । जे अन्तरंतरा दीवे तेसिं इहं सुभणामा जे केइ तण्णामाणो ते भाणितब्बा, सब्बेसि इमं पमाणं, ' उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोददि रज्जु एवईया ॥५०॥ &॥१॥ ऊर्ध्वलोकक्षेत्रानुपूयों तु सौधर्मावतंसकाभिधानसकलविमानप्रधानविमानविशेषोपलक्षित: सौधर्मः, एवं शेषेष्वपि भावनीयमिति,द लोकपुरुषप्रीवाविभागे भवानि प्रैवेयकानि, न तेषामुत्तराणि विद्यत इत्यनुत्तराणि, मनारभाराकान्तपुरुषवत् नता अंतेषु ईषत्प्राग्भारेत्यलं प्रसंगेन R ASWARA
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy