________________
श्रीअनु० प्रसंगेन । भावचिन्तायामानुपूर्वीद्रव्याणि नियमात् सादिपारणामिके भावे, विशिष्टाधेयाधारभावस्य सादिपारिणामिकात्मकत्वाद् , एवमनानुपूर्वीअ
ॐ भावानुपूर्वी हारि.वृत्ती वक्तव्यकान्यपि, अल्पबहुत्वचिन्तायां द्रव्यार्थतां प्रत्यानपूर्वीणामेकैकगणनं, प्रदेशार्थतां तु भेदेन तद्गतप्रदेशगणनं, द्रव्यार्थप्रदेशार्थतां तुभय-माअल्पबहत्त्वं
गणनं, तत्र सव्वत्थोवाई गमववहाराणं अवत्तव्वगदव्वाई दव्वट्ठयाए, कथं ?, द्विप्रदेशात्मकत्वादवक्तव्यकद्रव्याणामिति, अणाणुपुग्विवल्याई ॥४९॥
दव्वट्ठयाए विससाधियाई, कथं ?, एकप्रदशात्मकत्वादनानुपूर्वीणां इति, आह- यद्येवं कस्माद् द्विगुणान्येव न भवंत्येक प्रदेशात्मकत्वात् तद्विगु
णत्वभावादिति, अत्रोच्यते, तदन्यसंयोगतोऽवधीकृतावक्तव्यकबाहुल्याच्च नाधिकृतद्रव्याणि द्विगुणानि, किंतु विशेषाधिकान्येव, 'आणुपुवीहै दवाई दवट्ठयाए अमंखेज्जगुणाई' अत्र भावना प्रतिपादितैव, 'पदेसट्टयाए सव्वत्थोवाई गमववहाराणं अणाणुपुलिवदव्वाई' ति प्रकटार्थ,
'अवत्तव्वगदव्वाई पदेसट्टयाए विसेसाधिताई' अस्य भावार्थः--इह खलु रुचकादारभ्य क्षेत्रप्रदेशात्मकत्वादवक्तव्यकश्रेणिव्यतिरिक्ततदद्वन्यप्रदेशसंसर्गनिष्पन्नावक्तव्यकगणनया तथा लोकनिष्फुटगतप्रदेशावक्तव्यकायोग्यानानुपूर्वीयोग्यभावतश्चेति सूक्ष्मबुद्ध्या भावनीय इति । इह
विनेयजनानुग्रहार्थ स्थापना लिख्यते, शेष भावितार्थ यावत् । सेत्तं णेगमववहाराण अणोवणिहिया खेत्ताणुपुवी' सेयं नैगमव्यवहारयोरनोपनिधिकी क्षेत्रानुपूर्वी । 'से कि तं संगहस्से' त्यादि (१०२-८७) इयमानिगमनं द्रव्यानुपूर्व्यनुसारतो भावनीया, नवरमत्र क्षेत्रस्य प्राधान्यमिति । औपनिधिक्यपि प्रायो निगदतिद्वैव, णवरं पंचत्थिकायमइओ लोगो, सो आयामओ उद्दमहे पतिडिओ, तस्स तिहा परिकप्पणा इमेण विहिणा-बहुसमभूमिभागा रयणप्पभाभागे मेरुमज्झे अट्ठपदेसो रुयगो, तस्स अहोपयराओ अहेण जाव णव योजणशतानि * ॥४९॥ तिरियलोगो, ततो परेण अहे ठितत्तणओ अहोलोगो साहियसत्तरज्जुप्पमाणो, रुयगाओ उपरिहुत्तो णव जोयणसताणि जाव जोइसचक्कस्स उवरितलो ताव तिरियलोगो, तओ उड्डलोगठितत्तणओ उरि उडलोगो देसूणसत्तरज्जुप्पमाणो, अहोलोगडलागाण मज्झे अठ्ठारसजोयण
PRAKAR