SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीअनुत्यु क्तं, अत्रैक ब्याचक्षते-यदा यदा खप्रदेशानुपुब्विमादि चिंतिजति तदा तदा पण्णवणाभिप्पायपरिकप्पणाए समूणातिरित्तभागो भाणितव्यो,81 कालानुहारि.वृत्तौ है| |जया पुण अवगाहिदव्वा तदा संखेज्जेसु भागेसुत्ति, जहा दव्वाणुपुवीए तहा भाणितव्वं, तत्र विनेयजनानुप्रहार्थ क्षेत्रानुपूर्ध्या एव प्रक्रान्तत्वात् द्रव्यानुपूर्व्यास्तूपाधित्वेन गुणीभूतत्वात् क्षेत्रानुपूर्वीमेवाधिकृत्य प्रज्ञापनाभिप्रायः प्रतिपाद्यते-तत्रानुपूर्वार्द्रव्याणि शेषद्रव्येभ्योऽसंरव्येयभागैर॥४८॥ |धिकानीति वाक्यशेषः, इत्थं चैतदंगीकर्तव्यं, यस्मादनानुपूर्व्यवक्तव्यकद्रव्याणि तेभ्योऽसंख्येयभागैरधिकानीति, क्षेत्रानुपूळधिकारात् क्षेत्रखण्डान्यधिकृत्येयमालोचना, ततः खल्वानुपूादिद्रव्याधारलोकक्षेत्रस्य चतुर्दशरज्ज्वात्मकत्वेन तुल्यत्वात्तदंतर्गतप्रदेशानां च सर्वेषामेवानुपूर्व्यादिभिर्द (व्याप्तत्वात् समत्वं द्र) व्याधारलोकक्षेत्रस्य प्रत्युत च्यादिप्रदेशसमुदायेष्वाकाशस्त्रण्डेषु प्रतिखण्डमेकैकानुपूर्वीगणनादानुपूर्वीणामेवा|ल्पता युक्तिमती, अवक्तव्यानानूपूर्वीणां तु द्विप्रदेशकैकप्रदेशिकखंडानां गणनात् बहुता, तकिमर्थ विपर्यय इति?, अत्रोच्यते, इह व्यादिप्रदेशाधेयपरिणामद्रव्याधारत्वेन क्षेत्रानुपूर्योऽभिधीयते, तत्र त्रिप्रदेशाभिधेयपरिणामवंत्यनंतान्यपि द्रव्याणि विशिष्टैकत्रिप्रदेशसमुदायलक्षणक्षेत्रव्यवस्थितान्येकेका क्षेत्रानुपूर्वी, एवं चतुःप्रदेशेष्वाधेयपरिणामवंत्यपि असंख्येयप्रदेशाधेयपरिणामवत्पर्यतानि विशिष्टैकचतुःप्रदेशादसंस्थे| यप्रदेशान्तसमुदायलक्षणक्षेत्रव्यवस्थितानि प्रतिभेदमकैकैवेति, किन्तु यदेकं त्रिप्रदेशसमुदायलक्षणमानुपूर्वीव्यपदेशाई क्षेत्रं तदेव तदन्यानंतचतुःप्रदेशाद्याधेयपरिणामवद्रव्याध्यासितमेकैकक्षेत्रप्रेदशवृद्धया परिणामभेदतो भेदेनानुपूर्वीव्यपदेशमर्हति , असंख्येयाश्च प्रभेदकारिणः क्षेत्रप्रदेशा इति, न चायमवक्तव्यकानानुपूर्वीणां न्यायः संभवति, नियतप्रदेशात्मकत्वादतोऽसंख्येयभागैरधिकानीति स्थितं, न च ॥४८॥ | तज्जेनैव स्वभावेन त्रिप्रदेशाधेयपरिणामवतां द्रव्याणामाधारता प्रतिद्यते, नैव चतुःप्रदेशाद्याधेयपरिणामवतामपि, तेषामति विप्रदेशाधेयपरिणामोपपत्तेः विपर्ययो वा, तदेवमनन्तधर्मात्मके वस्तुनि सति विवक्षितेतरधर्मप्रधानोपसर्जनद्वारेणाखिलमिह भावनीयमित्यलं CAAAAAA
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy