SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीअनु: हारि-वृत्ती संग्रहेणद्व्यानुपूर्वी ॥३९॥ दिसु भावेयव्य, सव्वण्णुवरसतो य सद्धेयं, नान्यथावादिनो जिनाः, 'पदेसट्टयाए सव्वत्थोवाईणेगमववहाराण' मित्यादि, स्तोकवे कारणं 'अपदेसट्टयाए' त्ति अप्रदेशार्थत्वेन नास्य प्रदेशा विद्यन्त इत्यप्रदेश:-परमाणुः, उक्तंच-'परमाणुरप्रदेश'इति तद्भावस्तेन, अणोर्निरवयवत्वादित्यर्थः दाह--प्रदेशार्थतया सर्वस्तोकानीत्यभिप्राये अपदेशार्थत्वेनेति कारणाभिधानमयुक्तं, विरोधात् , स्वभावो हि हेतुर्यदि प्रदेशार्थता कथमप्रदेशा र्थता इति, अत्रोच्यते, आत्मीयैकप्रदेशव्यतिरिक्तप्रदेशान्तरप्रतिषेधापेक्षा प्रदेशार्थता, न पुनर्निजैकप्रदेशप्रतिषेधापेक्षापि, धर्मिमण एवाप्रसङ्गा| द्विचारवैयर्थ्यप्रसंगाद् अलं । विस्तरेण ' अवत्तव्वगदव्वाई पदेसट्टयाए विसेसाधियाई' अनानुपूर्वर्द्रिव्येभ्य इति, अत्र विनेयासमोहार्थमुदाहरणंबुद्धीए सयमेतं अवत्तव्वगदम्बा कया, अणाणुपुग्विदम्बा पुण दिवसयमेत्तगा, एवं द्रव्यत्वेन विशिष्टविशेषाधिका भवन्ति, पदेसत्तणे पुणा र अणाणुपुश्विदव्वा अप्पणो दब्वट्ठताए तुला चेव, अपदेसत्तणओ, विसिट्टविसेसाधिता(अवत्तब्बया)दुसयमेत्ता भवंति, आणुपुग्विदव्वाई अपदेसठ्ठताए | अणतगुणाई, तेहिंतोवि पदेसठ्ठताए आणुपुग्विदव्वाई अणंतगुणाई, कथं ?, उच्यते, आणुपुब्विदव्वाणं ठाणबहुत्तणओ, तेसिं च संखा अणनपदेहै सत्तणओ, उभयार्थता सूत्रसिद्धव से त' मित्यादि निगमनद्वयं, 'से किंत' मित्यादि (९०-६९) इह सामान्यमात्रसंग्रहणशील: | संग्रहः, शेषं सूत्रासद्धं यावत् 'तिपदेसिया आणुपुव्वी ' त्यादि, इह संग्रहस्य सामान्यमात्रप्रतिपादनपरत्वाद्यावन्तः केचन त्रिप्रदेशिकास्ते त्रिप्रदेशिकत्वसामान्याव्यतिरेकात् व्यतिरेके च त्रिप्रदेशिकत्वानुपपत्तेः सामान्यस्य चैकत्वादेकैव त्रिप्रदेशिकानुपूर्वीति, एवं चतुष्पदेशिकादिष्वपि भावनीय, पुनश्च विशुद्धतरसंग्रहापेक्षया सर्वासामेवानुपूर्वीत्वसामान्यभेदादकैवानुपूर्वीति, एवमनानुपूर्व्यवक्तव्य केष्वपि स्वजात्यभेदतो वाच्यकामेकत्वमिति से त' मित्यादि निगमन, बहुत्वाभावाद्वहुवचनाभावः 'एताए ण' मित्यादि (९२-७०) पाठसिद्धं, यावत् ' अस्थि आणुपुब्वी ' त्यादि सप्त भंगा:, व्यक्तिबहुत्वाभावाद्वहुवचनानुपपत्तितः शेषभंगाभाव इति, एवं भंगोपदर्शनायामपि भावनीय । “से किं तं
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy