________________
श्रीअनुका
संग्रहेणानुगमः
॥॥
समोतारे' त्यादि (९४-७१) सूत्रसिद्ध, यावत् 'संगहस्स आणुपुश्विव्वाई आणुपुग्विदव्वेहि समातरंति' तज्जाती वर्तन्ते, आनुपूर्वी| स्वेन भवन्तीत्यर्थः, एवमनानुपूर्व्यवक्तव्यकद्रव्यचिन्तायामपि भावना कार्या, पाठान्तरं वा 'सट्ठाणे समोतरति ' स्वस्थानं तस्मिन् समवतरंतीति, अत्राह-जं सहाणे समोतरंतीति भणह, किं तं आतभावो सट्ठाणं परदवं वा समभावपरिणामत्तगओ सट्ठाणं ?, जदि आतभावो सट्टाणं | तो आतभावे ठितत्तणतो समोतारो भवति, अह परदव्वं तो आणुपुब्विव्वस्त अगाणुपुब्विअवत्तव्वगदवावि मुत्तित्तवण्णादिएहिं समभाव| त्तणतो सट्ठाणं भविस्संति, एवं चोदिते गुरू भगति-सव्वदव्या आतभावेसु वणिज्जमाणा आतभावसमोतारे भवंति, जतो जीवदव्वं जीवभाPावेसु समोतरिज्जइ णोऽजीवभावसु, अजीबदम्बंपि अजीवभावसु न जीवभावेवित्यर्थः, परदव्वंपि समभावविसेसादिसामन्नत्तगओ सट्टाणं शघेप्पइत्ति ण दोसो, इह पुग अधिकारे आणुपुब्बिभावविसेसत्तगओ आणुपुब्धिदब्वपक्खे समोतरतित्ति सट्टाणं भणितं, एवं अणाणुपुब्वि
अवत्तब्बेसुवि सहाणे समोतारो भाणियब्यो इति, सेत' मित्यादि, निगमनं । से कितं अणुगमे ?, अणुगमे अट्ठविहे पण्णत्ते, का तंजहा- सन्तपद' गाहा (९-७१) णवर अप्पाबह णस्थि' ति (९५-७१) विशेषत इयं च नयान्तराभिप्रायतो व्याख्यातेव, | य एवेह विशेषोऽसावेव प्रतिद्वारं प्रतिपाद्यत इति, तत्र 'संगहस्से' त्यादि, ग्रन्थसिद्धमेव, यावन्नियमा एको रासी, एत्थ सुत्तुञ्चारणसमणंतरमेव आह चोदकः--णणु दबप्पमाणे पुढे असिलिट्ठमुत्तरं, जओ एको रासित्ति पमाणं कहियं, जो बहूणं सालिबीयाणं एको रासी भण्णति, एवं बहूणं आणुपुब्बियाणं एको रासी भविस्लति, बहू पुग दया पडिवजितव्या, आचार्य आह--एकरासिग्रहणण बहुसुवि |आणुपुब्बिदब्वेसु एकं चेव आणु धिभावं दसति, जहा भूपु कठीण मुत्त तं, आइवा जहा बहवो परमाणवो खंबत्तभावपरिणता एगखंधो भण्णति, एवं बहुआणुपुब्विव्या आणुपुब्धिभावपरिणयत्तणतो एगाणुवित्तं एगत्तणओ एगो रासीति भणितं न दोसो, 'संगहस्स आणु
CANARACK
॥४०