________________
श्रीअनुः हारि.वृत्ती ॥४१॥
पुब्बिदव्वाई लोयस्स किं संखेज्जतिभागे होज्जा' इत्यादौ निर्वचनसूत्रं 'नियमा सबलोए होज्जा' सामण्णवेक्खाए आणुपुब्बीए
औपानिएगत्तणओ सब्वगयत्तणओ य, एवमणाणुपुब्विअवत्तब्वगावि भाणितब्वा । फुसणावि एवं चेव भाणितव्वा, कालतो पुण सव्वद्धं, आणुपुवी
|धिकी द्रसामान्यस्य सर्वकालमेव भावात, एवमणाणुपब्विअवत्तब्वगावि भाणियब्वा, अंतरचिन्ताप णत्थि अन्तरं, प्रयोजनमनन्तरोक्तमेव, भाग-1xव्यानुपूवी द्वारेऽपि नियमात् त्रिभागो, जेण तिणि वेस्थ रासः, एत्थ चोदगो भगति-णणु आदीए अवत्तबगहितो अगाणुपूवी विसेसाधिता तेहितो आणुपुब्बी असंखेज्जगुणा, आचार्य आह-- नेगमववहाराभिप्पायवो, इमं पुग संगहाभिप्पायतो भणित, किंचान्यत्-जहा एगस्स रण्गो तओ पुत्ता, तोसें अस्से मग्गन्ताणं एगस्स एगो आसो दिण्णो, सो छ सहस्से लम्भति, वितियस्स दो आसा दिया, ते तिमि तिणि सहस्से पालभंति, तइयस्स बारस आसा दिण्णा, ते पंच पंच सए लम्भति, विसमावि ते मुलभाव पडरूच तिभागपडिता भवंति, एवं आणुपवि
मादीवि दव्वा आणुपुब्विअणाणुपुब्विअवत्तब्धगतिभागसमत्तणतो नियमा तिभागेत्ति भणितं ण दोसो, सादिपारिणामिए भावे पूर्ववत् , गता अणोवणिहिया दव्वाणुपुवी । · से कित' मित्यादि, अथ कथमोपनिधिकी द्रव्यानुपूर्वी ?, औपनिधिको द्रव्यानुपूर्वी त्रिविधा प्रज्ञता, तद्यथा-'पूर्वानुपूर्वी' त्यादि ( ९६-७३) तस्मात्प्रथमात्प्रभृति आनुपूर्वी अनुकमः परिपाटी पूर्वानुपूर्वी, पाश्चात्यात--चरमादारभ्य व्यत्ययेनैवानुपूर्वी पश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी यथोक्तप्रकारद्वयातिरिक्तनेत्यर्थः, 'से कित' मित्यादि. (९७-७३) तत्र द्रव्यानुपूय॑धिकारात् धर्मास्तिकायादीनामेव च द्रव्यत्वादिदमाह--'धम्मत्थिकाए' इत्यादि, तत्र जीवपुद्गलानां स्वाभाविके क्रियावत्वे गतिपरिण
॥४१॥ तानां तत्स्वभावधारणाद्धर्मः, अस्तय:-प्रदेशास्तेषां काय:-संघातः अस्तिकायः धर्मश्वासावस्तिकायश्चेति समासः, तथा जीवपुगलानां स्वाभाविके क्रियावत्त्वे तत्परिणतानां तत्स्वभावाधारणादधर्मः, शेषं धर्मास्तिकायवत्, तत्र सर्वद्रव्यस्वभावाऽऽदोपनादाकाशं, स्वभावेनावस्थानादि