SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णां ॥ ३६ ॥ अतो परं असंखज्जे गंतुं भुजगवरे दीवे, असंखज्जे गंतुं कुसवरो दीवो, एवं असंखेज्जे असंखेज्जे गंतुं इमेसिं एकेकं णामं भाणियव्वं कोंचवरदीवो एवं आभरणादयो जाव अंते सयंभुरमणे दीवे, सयंभुरमणे से अंते समुद्दे उदगरसे इति ॥ जे अंतरंतरे दीवा तेसिं इह जे सुभगा णामा केह तण्णामाणो ते भाणितव्वा, सव्वेसिं इमं पमाणं- उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणादु गुणपवित्र दीवोदही रज्जु एवइया ॥ १ ॥ इदाणिं उड्डलोगखेत्ताणुपुव्वीसुत्तं, तत्थ सोधम्मवडेंसयं णाम कप्पविमाणं तष्णामोवलक्खितो सोहम्मात्त कप्पो मृन्नति, एवं बारसवि कप्पा भाणितब्बा, लोगपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, न तेषां उत्तरमित्यनुत्तरविमानानि इर्षद्धाराक्रान्तपुरुष इव नता अंतेषु ईसीप्पभारा पुढवी, सेसं कंठ्यं ॥ इदाणि कालाणुपुव्वीसुतं, तत्थ जस्स एगपदेसादियस्स दव्वस्स दव्वत्तेण तिसमतादी ठिती तिप्पदेसावगाहकालत्तणेण वा ठिती तं कालतो अणुपुवी भण्णति, एवं अणाणुपुब्वी अव्वत्तव्वगादि एत्थ सव्वं कालाभिलावेण जहा खचाणुपुव्वीए तहा सुत्तसिद्धं भाणितव्वं जाव पदेसूणे वा लोए होज्जीत, कहं?, उच्यते, एगो खंधो सुदुमपरिणामो पदेभ्रूणलोगावगाढो सोच्चेव कालतो तिसमयठिति लब्भति, संखा य आणुपुव्वी, जं पुण समस्तलोगागासपदेसावगाढं दव्वं तं णियमा चउत्थसमए समयठितीय लब्भति, तम्हा तिसमयादिठितियं कालाणुपुव्वि णियमा य एगपदेणे चैव लोगे लब्भति, तिसपयादिकालाणुपुव्विदव्वं जहणतो एगपदेसे अवगाहति, तत्थवप्पदेसे एगसमयठितिकालयो अणाणुपुव्वि दव्वं अवगाहेति, तत्थेव पदेसे दुसमयठितिकालगतो अव्वत्तव्वं अवगाहति, जम्हा एवं तम्हा अचित्तमहाखंधस्स चउत्थपंचमसमएसु कालतो आणुपुव्विदव्वं, तस्स य सव्वलोगागाढस्स एगपदेसूणता कज्जति, किमिति ?, उच्यते, जे कालतो अणाणुप्पुव्वि अव्वत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य तंमि पदेसे अपाहण्णचव्विवक्खातो अतो तप्पएभ्रूणो लोगो कओ, अण्ण अनौप निधि की कालानुपूर्वी ॥ ३६ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy