SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कालानुपूर्वी चूर्णी पुण आयरिया भणंति- कालपदेसो समयो समयचउत्थम्मि हवति जं वेलं । तेणूणवत्तणत्ता जं लोगो कालसमखंधो ॥ १ ॥ अनुयोग विवक्षतत्वात् अणाणुपुन्विअव्वत्तव्वगा कालतो जे ते लोगस्स असंखेज्जतिभागे होज्जा, सेसपुच्छा पडिसेहेतव्वा, अहवा सुत्तस्स पाढंतरष्ट्रियस्स भावणत्थं भण्णति-अचित्तमहाखंधो दंडावत्थारूवदव्यत्तणं मोत्तुं कवाडावत्थभरणांतं अण्णं चेव दव्वं भवति, अण्णा गारुब्भवत्तणतो बहुयरपरमाणुसंघातत्तणपदेसभवणं च, एवमत्थकरणा लोगापूरणसमयेसुवि महास्कंधस्य अन्यद्रव्यभवनं, ॥ ३७॥ | अतो कालाणुपुव्विदव्वं सब्वपुच्छासु संभवतीत्यर्थः,अव्वत्तव्वगदव्वं महाखंधवज्जेसु अन्नदव्वेसु आदिल्लचतुपुच्छासंभवेण णेयव्वं | पुव्वसमं चेत्यर्थः, स्पर्शनाप्येवमेव, कालसुत्तं कंठं, अंतरसुत्तं परद्रव्यस्थितिकालो जघन्योत्कृष्टमंतरं वक्तव्यं, भागा भावा अप्पबहुगं Pच उवजुज्ज जहा खेत्ताणुपुन्चीए तहा असेसं वत्तव्वा, इदाणिं उवणिहिया कालाणुपुव्वी ' समयादिठिती (११४-९८) सुत्तं कंठ्यं, 12 | अहवा संव्यवहारस्थितकालभेदैः समयावलिकादिभिः उवणिहि तिविहा पुन्वाणुपुव्वमादि भण्णति, तत्र सूर्यक्रियानिवृत्तः कालः तस्य सर्वप्रमाणानामाद्यः परमसूक्ष्मः अभेद्यः निरवयव उत्पलशतपत्रवेहायुदाहरणोपलक्षितः समयः, तेसिं असंखेज्जाणं समुदयसमितीए आवलिया, संखेज्जातो आवलियाओ आणुत्ति उस्सासो, संखेज्जाओ आवलियाजो णिस्सासो, दोण्हवि कालो एगो पाणू, | सत्तपाणुकाले एगो थोवे, सत्तथोवकालो एगो लो, सत्तसत्तरि लवा एगो मुहुत्तो, अहोरत्तादि कंट्या, जाव वाससयसहस्सा, इच्छियमाणेण गुण पणसुण्णं चउरासीतिगुणितं वा । काऊण तत्तिवारा पुव्वंगादीण मुण संखं ॥१॥ पुव्वंगे परिमाणं पण सुण्णा चउरासीती य, एतं एगं पुव्वंग चुलसीतीए सयसहस्सेहिं गुणितं एगं पुव्वं भवति, तस्सिम परिमाणं-दस सुण्णा छप्पण्णं च सहस्सा कोडीणं सत्तरि लक्खा य २ तं एग पुव्वं चुलसीतीए सतसहस्सेहिं गुणितं से एगं तुडियंगे भवति, तस्सिमं परिमाण-पण्ण COCKGRORSC वाससयसहस्सा, हैं। सहस्सेहिं गणितं एगव्यादीण मुण संखं ॥१ COM
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy