SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अनुयोग चूर्णी CASRASRASRAESAKA | यलोगो, ततो परेण अहेद्वितचणतो अहोलोगो साहियसत्तरज्जुप्पमाणो, रुचतोवरिपतरातो उवरिहत्तो नवजोयणसताणि जोतिसचक्कस्स अधस्तिर्यउवरितलो ताव तिरियलोगो, ततो उड्वभागठितत्तणतो उड्डलोगो देसूणसत्तरज्जुप्पमाणो, अहउड्डलोगाण मज्झे अट्ठारसजोयणसतप्पमाणो जगू लोकाः तिरियभागढियत्तणतो तिरियलोगो, 'अहव अहो परिणाम खेत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणितो दव्वाणं तो अहो लोगो ॥१॥त्ति (उड्डेति उवरिमंति य सुहखेत्तं खेत्तओ य दवगुणा । उप्पज्जति य भावा तेण य सो उड्डलोगोत्तिा 'मज्झणुभाव खत्तं जं| तं तिरियंति वयणपज्जयओ । भण्णति तिरिय विसालं अतो य तं तिरियलोगोत्ति ॥ ३ ॥ सेसं कठ्यं । इदाणि अहोलोगखेवाणु-15 पुवीए रयणप्पभासुतं, एतासि रयणप्पभादाणं इमे अणादिकालसिद्धा जधासंखं णामधेज्जा भवंति-घम्मा वंसा सेला अंजण रिट्ठा मघा य माघवती । एते अनादिसिद्धा णामा रयणप्पभादीणं ॥१।। एतासिं चेव.घम्मादियाणं सत्तण्डं इमा गोत्राख्या, कहम् ?,उच्यते, इंदनीलादिबहुविहरयणसंभवओ रयणप्पभादीसु क्वचित् रत्नप्रभासनसंभवाद्वा रयणप्रभा रयणकंडप्रतिभागकप्पितोवलिखिता वाटू रयणप्रभा, नरकवर्जप्रदेशेषु, सक्करोपलस्थितपटलमधोऽधः एवंविधस्वरूपेण प्रभाव्यत इति सर्करप्रभा, एवं वालुकात्ति वालुकारूपेण प्रख्यातेति वालुकप्रभा, नरकवज्जेष्वेव, पंक इवाभाति पंकप्रभा, धूमामा-धूमप्रभा, कृष्ण तमो इवाभाति तम प्रभा, अतीवकृष्णमहत्तम इवाभाति महातमःप्रभा । इदाणिं 'तिरियलांगत्ताणुपुव्वी' तिविहे त्यादि सूत्र, जंबुद्दीवे लवणसमुद्दे धायतिसंडे दीवे | कालोदे समुद्दे उद्गरसे पुष्करवरे दीवे पुक्खरोदे समुद्दे उदगरसे वरुणवरे दीवे वरुणोदे समुद्दे वारुणिरसे खीरवरे दीवे खीरोदे समुद्दे घृतवरे दीवे घतोदे समुद्दे खातवरदीवो खातरसे समुद्दे, अतो परं सब्वे दीवसरिणामता समुद्दा, ते य सब्बे खोयरसा भाणितव्वा, इमे दोवणामा-गंदीस्सरवरदीवो अरुणवरो दीवो अरुणावासो दीवो कुंडलो दीवो संखवरो दीवो स्यगवरो एए जंबूदीवा णिरंतरा, CROSSASSAMRAKAR
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy