________________
द्रव्यावश्यकाधिकारः
श्रीअनु०
णगं कामसरे पडित, ततो तं देवमिहुणग जायं पेच्छति, तओ वाणरो सपत्तिओ संपहारेति जहा रुख अवलग्गितुं सरे पडामो जा देव- हजार वृत्ताला मिहुणगं भवामो, तओ पडिताणि, उरालं माणुसजुअलं जायं, सो भणइ-पडामो जाहे देवजुयलगं भवामो, इत्थी वारेती, को जाणति मा ण ॥१२॥
होमो देवा, पुरिसो भणति-जइ ण होज्जामो कि माणुसत्तणंपि णस्सिहिति ?, तीए भणिय-को जाणइत्ति, ततो सो तीए वारिज्जमाणोऽषि | पडिओ, पुणोवि वाणरो चेव जाओ, पच्छा सा रायपुरिसेहिं गहिया, रण्णो भज्जा जाया, इतरोऽवि मोयारपहिं गहिओ खड्डुओ सिक्खावितो, अण्णया य ते मोयारगा रण्णो पुरओ पेच्छं देति, रायावि सह तीए देवीए पेच्छति, ताहे सो वाणरो देविं निज्झाएंतो अहिलसति, तओ तीए अणुकंपाए वाणरो भणिओ- जो जहा वट्टए कालो, तंतहा सेव वाणरा!। मा वंजुलपरिभट्ठो, वाणरा! पडणं सर ॥१॥ उपनयः पूर्ववत् , भावहीणाधितभावेवि उदाहरणं, जहा काइ अगारी पुत्तस्स गिलाणस्स हेणं तित्तकडुभेसयाई मा णं पीलेज्ज ऊणए देइ, पउणति ण तेहि, आहिएहिं मरति बालो, तहाहारे । साम्प्रतमिदमेव द्रव्यावश्यकं नयैर्निरूप्यते, ते च मूलनया नैगमादयस्तथा चोक्तम्-‘णेगम
संगह ववहार उज्जुमुतो चेक होइ बोध्धव्यो । सद्दे य समभिरूढे एवंभूते य मूलनया ॥१॥' तओ ‘णेगमस्से' त्यादि (१४-१७) | नैगमस्यैकोऽनुपयुक्तो देवदत्तः आगमत: एक द्रव्यावश्यकं द्वावनुपयुक्तौ देवदत्तयज्ञदत्तौ आगमतो द्रव्यावश्यके त्रयः अनुपयुक्ता देवदत्तयज्ञदत्तसोमदत्वाः आगमतो दून्यावस्यकानि, किं बहुना ?, यावन्तोऽनुपयुक्ता देवदत्तदयस्तावत्येव तानि नेगमस्याऽऽगमतो द्रव्यावश्यकानि, एवमतीतान्यनागतानि च प्रतिपद्यत इति, नैगमस्य सामान्यविशेषाभ्युपगमप्रधानत्वात् , विशेषाणां च विवक्षितत्वात्, आह-एवं सामान्य| विशेषाभ्युपगमरूपत्वात् अस्य सम्यग्दृष्टित्वप्रसङ्गः, न, परस्परतोऽत्यन्तनिरपेक्षत्वाभ्युपगमात्, उक्तं च-'दोहिवि णएहिं नीतं सत्थमुलूएण तहवि मिच्छत्तं । ॐ सविसयपहाणतणेण अण्णोण्णनिरवेक्खो ॥१॥ एवमेव ववहारस्सवि एवमेव यथा नैगमस्य तथा व्यवहारस्यापि
ANANASHANAM
R
॥१२॥