SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उद्धारादा क्षत्रपल्योपमानि श्रीअनु:४|मित्यादि, बादरपृथिवीकायिकपर्याप्तकशरीरतुल्यानीति वृद्धवादः, शेष निगदसिद्धं यावत् 'जावइया अद्धाइज्जाण' मित्यादि, यावन्तोऽर्द्धतृतीये |पु सागरेष्वपोद्धारसमया वालाप्रापोद्धारोपलक्षिताः समया आपोद्वारसमयाः एतावन्तो द्विगुणद्विगुणविष्कंभा द्वीपसमुद्रा आपोद्वारेण प्रज्ञप्ताः, असंख्येया इत्यर्थः, उक्तमपोद्धारपल्यापमं, अद्धापल्योपमं तु प्रायो निगदसिद्धमेव, नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवे॥८६॥ | विति स्थितिः, जीवितमायुष्कमित्यनर्थान्तरं, यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणामितानां यदवस्थानं सा | स्थितिः तथाप्युक्तपुद्गलानुभवनमेव जीवितमिति तच रूढितः इयमेव स्थितिरिति, पज्जत्तापज्जत्तगविभागो य एसो-णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लद्धिं पुण पडुच्च णियमा पज्जत्तगा घेव, तओ अपज्जत्तगकालो सव्वाउगातो अवणिज्जति, सेसो |य पज्जत्तगसमयोत्ति, एवं सव्वत्थ दळुव्वं, एवं देवावि करणपज्जत्तीए चेव अपज्जत्तगा दहब्वा, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव, गम्भवतियपंचिदिया पुण तिरिया मणुया य जे असंखेज्जावासाउया ते करणपज्जत्तीए चेव अपज्जत्तगा दहव्वा इति, उक्तंच-नारगदेवा तिरिमणुग गम्भजा जे असंखवासाऊ । एते उ अपज्जत्ता उववाते चेव बोद्धव्वा ॥ १ ॥सेसा तिरियमणुस्सा लदि पप्पोववायकाले या । | दुइओविय भइयव्वा पन्जत्तियरे य जिणवयणं ॥ २॥' इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव, णवरं अप्फुण्णा वा अणफुण्णा वत्ति अत्र अप्फुण्णा-स्फुटा आक्रान्ता इंतियावद्विपरीतं अणफुण्णा, आह-यद्येते सर्वेऽपि परिगृह्यते किं वालाप्रैः प्रयोजन?, उच्यते, एतद् दृष्टिवादे द्रव्यमानोपयोगि, स्पृष्टास्पष्टैश्च भेदेन मीयंत इति प्रयोजनं, कूष्माण्डानि-पुंस्फलानि मातुलिंगानि-बीजपूरकाणि, अस्पृष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाप्राणां बादरत्वादिति, 'धम्मत्थिकाए' इत्यादि, (१४१-१९३) धर्मास्तिकायादयः प्राग्निरूपितशब्दार्था एव, णवरं धर्मास्तिकायः | संप्रहनयाभिप्रायादेक एव, धर्मास्तिकायस्य व्यवहारनयाभिप्रायादेशादिविभागः, धर्मास्तिकायस्य प्रदेशा इति, ऋजुसूत्रनयाभिप्रायादन्त्या 4 ॥८६॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy