________________
शरीरपश्चर्क
श्रीअनुः हारि.वृत्ती ॥ ८७॥
D
|एव गृहमन्ते, असंख्येयप्रदेशात्मकत्वारुच बहुवचनं, अद्धासमय इति वर्तमानकालः, अतीतानागतयोर्विनष्टानुत्पन्नत्वादिति ।। । 'कति णं भंते ! सरीरा' इत्यादि (१४२-१९५) कः पुनरस्य प्रस्ताव इति, उच्यते, जीवद्रव्याधिकारस्य प्रक्रान्तत्वात्सरीराणामपि च |
तदुभयरूपत्वादवसर इति, व्याख्या चास्य पदस्यापि पूर्वाचार्यकृतैव, न किंचिदधिकं क्रियत इति, 'ओरालिय' इत्यादि, शीर्यत इति शरीरं, | तत्थ ताव उदारं उरालं उरलं उरालियं वा उदारियं, तित्थगरगणधरसरीराई पडुरुच उदारं, उदारं नाम प्रधान, उरालं नाम विस्तरालं, विशालंति वा जं भणित होति, कह ', सातिरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं अण्णभेदहमित्तं णत्थि, वेउब्वियं होज्जा लक्खमाहियं,
अवडियं पंचधणुसते, इमं पुण अवहितपमाणं अतिरेगजोयणसहस्सं वनस्पत्यादनिामिति, उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च | भिण्डवत् , उरालं नाम मांसास्थिस्नाय्बाद्यवयवबद्धत्वात् बैंक्रिय विविधा विशिष्टा वा क्रिया विक्रिया. विक्रियायां भवं वैक्रियं. विविधं विशिष्टं । वा कुर्वति तदिति वैकुर्विकं, आहियत इत्याहारकं, गृह्यते इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् , तेजोभावस्तैजसं, रसाचाहारपाकजननं लविनिबंधनं च, कर्मणो विकार: कार्मण. अष्टविधकर्मनिष्पन्नं सकलशरीरनिबंधनं च, उक्तंच. तत्थोंदारमुरालं उरलं ओरा-1 | लमह व विण्णेयं । ओरालियंति पढमं पडुच्च तित्थेसरसरीरं ॥१॥ भण्णइ य तहोरालं वित्थरवंत वणस्सर्ति पप्प । पयतीय णत्थि अण्णं एइहमेत्तं विसालंति ॥ २ ॥ उरलं थेवपदेसोचियपि महल्लग जहा भेंडं। मंसट्टिण्हारुबद्धं उरालियं समयपरिभासा ॥ ३ ॥ विविहा विसिट्ठगा वा किरिया विकिरिय तीऍ जं तमिह । नियमा विउब्वियं पुण णारगदेवाण पयतीए ॥ ४ ॥ कज्जमि समुप्पण्णे सुयकेवलिणा विसिट्ठलद्धीय । जं एत्थ आदरिजा भणति आहारयं तं तु ॥ ५ ॥ पाणिदयरिद्धिसंदरिसणथमत्थावगणहे वा । संसयवोच्छयत्थं गमणं जिणपायमूलंमि ।। ६॥ सव्वस्स उम्इसिद्धं रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं तेयगं होइ नायव्वं ॥ ७ ॥ कम्मवि
4%
A6-%