________________
-296
औदारिक शरीरे बद्धमुक्तविचार:
श्रीअनुमा
| वागो (गारो) कम्मणमट्टविहविचित्तकम्मणिप्फण्णं । सव्वेसि सरीराणं कारणभूतं मुणेयव्वं ॥ ८॥ अत्राह-किं पुनरयमौदारिकादिः क्रमः, हारि.वृत्तौ
| अत्रोच्यते, परं परं सूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एबौदारिकादि: क्रमः, 'केवइया णं भंते ओरालियसरीरा ॥८८॥
| पण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काणि दव्वखेत्तकालभावहिं साहिज्जति, द्रव्यैः प्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि- प्रतरादिना, कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् , 'उरालिया दुविहा बद्धिल्लया मुकिल्लया, बद्धं गृहीतमुपातमित्यनर्थान्तरं, तत्थ णं जे ते बद्धेल्लया इत्यादि सूत्रं । इदानीमर्थतः संखेज्जा असंखेज्जा ण तरंति संखातुं एत्तिएण जहा इत्तिया णाम कोडिप्पभितिहि ततोऽवि कालादीहिं साहिज्जंति, कालतो वा समए समए एककं सरीरमवहीरमाणमसंखेज्जाहि | उस्सपिर्णाओसाप्पिणीहि अवहीरंति, खित्तओवि असंखेज्जा लोगा, जे बद्धिल्ला तेहिवि जइवि एकेके पदेसे सरीरमेक्ककं ठविज्जति ततोविय | असंखज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहि ओगाहणाहिं ठविज्जंति, आह-कहमणताणमोरालसरीरीणं असंखेज्जाई सरीराई भवंति?, आयरिय आह-पत्तेयसरीरा असंखेज्जा, तसिं सरीरावि ताव एवइया चेव बद्धेल्लया, मुक्केल्लया अणंता, कालपरिसंखाणं अणंताणं उस्सप्पिणीअवसप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमा. णमेत्ताई, दवओ परिसंखाणं अभव्वसिद्धियजीवरासीओ अणतगुणाई, ता किं सिद्धरासिप्पमाणमेत्ताई होज्जा ?, भण्णति-सिद्धाणं अणंतभा| गमेत्ताई, आह-ता किं परिवडियसम्मरिद्विरासिप्पमाणाई होज्जा ?, तेसि दोहवि रासणि मज्झे पाडिज्जंतित्ति काउं भण्णइ-जदि तप्पमा&णाई होताई ततो तेसिं चेव निदेसो होति, तम्हा ण तप्पमाणाई, तो किं तसिं हेट्ठा होज्जा ?, भण्णइ-कयाई हेट्ठा कयाई सवार होंति कदाई PIतुल्लाई, तेण सदाऽनियतत्वात् ण णिच्चकालं तप्पमाणंति ण तीरइ वोत्तुं, आह-कहं मुक्काई अणताई भवंति उरालियाई ?, जदि ताव
NAMA
1८८