SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीअनुका हारि.वृत्ती ॥८९॥ मुक्तौदारिकाणि 4 | उरालियाई मुक्काई जाव अविकलाई ताव घेप्पंति, तो तेसिं अणतकालवत्थाणाभावतो अणंतत्तणं ण पावइ, अह जे जीवहिं पोग्गला ओरा- लियत्तेण घेत्तं मुका तीतद्धाए तेसिं गहणं, एवं सब्वे पोग्गला गहणभावावण्णा, एवं जं तं भण्णति-अभवसिद्धी एहितो अणंतगुणा सिद्धाणम गंतभागोत्ति तं विरुज्झति, एवं सव्व वेहितो बहुएहिं अणंतत्तं पावति, आयरिय आह-ण य अविकलाणामेव केवलाण गहणं एतं. ण य | ओरालियगणमुक्काणं सब्वपोग्गलाणं, किंतु जं सरीरमोरालियं जीवेणं मुकं होति तं अणंतभेदाभिण्णं दो ति जाव ते य पोग्गला तं जीव| णिव्वत्तियं ओरालियं ओरालियसरीरकायप्पओगंण मुयंति, ण जाव अण्णपरिणामेण परिणमंति, ताव ताई पत्तेयं २ सरीराई भणति, एवमेकेकस्स ओरालियसरीरस्स अणतभेदभिण्णत्तणओ अणंताई ओगलियसरीराइं भवंति, तत्थ जाई दव्वाइं तमोरालियसरीरप्पओगं मुयंति ताई मोत्तुं सेसाई ओरालियं चेव सरीरत्तेणोवचरिज्जति, कह ?, आयरिय आह-लवणादिवत् , यथा लवणस्य तुलाढककुडवादिष्वपि लवणोपचारः, एवं यावदेकसकरायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगैकदेशेऽपि प्राण्यंगोपचारः लवणगुडादिवत् , एवमन तान्यौदारिकादीनि, सत्राह-कथं पुन तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगाहंत इति, अत्रोच्यते, यथैकप्रदीपार्थिषि भवनावभासिन मन्येषामप्यत्तिबहूनां प्रदीपानामचिषस्तत्रैवानुप्रविशत्यन्यो| ऽन्याविरोधात् , एवमौदारिकान्यपाति, एवं सर्वशरीरेष्वप्यायोज्यनिति, अत्राह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद् द्रव्यादिभिरेव न क्रियते, कालान्तरावस्थायित्वेन पुद्गलानां सरीरोपचया इतिकृत्वा कालो गरीयान , तस्मा उदादिभिरुपसंख्यानमिति । ओरा| लियाई ओहियाई दुबिहाइंपि, जहेयाई ओहियओरालियाई एवं सव्वेसिपि एगिंदियाणं भाणियव्बाई, किं कारणं ?, त... ओरालियाइपि | ते चेव पडच्च बुच्चंति । % 4 ॥८९॥ ACA
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy