SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 4 % द्विनाम श्रीअनु० हारि.वृत्तौ ॥ ५९॥ % A है क्रमनियमः, शेष सुगम यावनिगमनमिति । 'से किं त' मित्यादि (११९-१०४) तत्र कर्मविपाक उदयः उदय एवौदधिकः, यद्वा तत्र भव स्तेन वा निवृत्त इत्येवं शेषेष्वपि व्युत्पत्तिर्योजनीया इति, नवरनुपशमः मोहनीयस्य कर्मणः, ( सर्वासां प्रकृतीनां ) उदयश्चतुर्णामष्टानां वा |प्रकृतीनां क्षयः, कस्यचिदंशस्य क्षयः कस्यादुपशम इति क्षयोपशमौ, प्रयोगविश्रसोद्भवः परिणामः, अमीषामेवैकादिसंयोगरचनं सन्निपातः, क्रमः पुनरमीषां स्फुटनारकादिगत्युदाहरणभावतः प्राप्यस्तदन्याधारश्च प्रथममौदायकस्तत: सर्वस्तोकत्वादीपशमिकः ततस्तद्वहुतरत्वादेव भायो| पशमिकः ततोऽपि बहुत्वात् क्षायिकः ततोऽपि सर्वबहुत्वात्पारिणामिकः ततः औदयिकादिमेलनसमुत्पन्नका सानपातिक इति, शेष प्रकटार्थ | यावत् 'से तं आणुप्रवित्ति निगमनं वाच्यं । _ 'से किं तं दुनामे १२ दुविहे पत्ते, तं०-एगक्खरिए य अणेगक्खरिए य' (१२२-१०५) एकशब्दः संख्यावाचकः, व्यज्यतेऽनेनार्थ: प्रदीपेनेव घट इति व्यंजन-अक्षरमुच्यते, तरुचेह सर्वमेव भाष्यमाणं अकारादि हकारान्तमेवार्थाभिव्यंजकत्वाच्छब्दस्य, एकं च तदक्षरं चर एकाक्षरेण निव्वत्तं एकाक्षरिक, एवमनेकाक्षरिकं नाम, ही:-लज्जा श्री:-देवताविशेष:-धी:-बुद्धिः स्त्री प्रतीता, से किं तं अणेगक्खरिये| त्यादि प्रकटार्थ, यावत् 'अवससियं जीवदव्वं विसेसिय नेरइय' इत्यादि, तत्र नरकेषु भवो नारक: तिर्यग्योनी भवः तिर्यक् मननान्मनुष्यः दीव्यति देवः, शेष निगदसिद्धं यावद् द्विनामाधिकारः, नवरं पर्याप्तके विशेषः पर्याप्तनामकमोदयात् पर्याप्तकः, अपर्याप्तनामकर्मोदयाच्चापर्या|तक इति । एकेन्द्रियादिविभागेषु स्पर्शनरसनघ्राणचक्षुश्रोत्राणांद्रियाणि कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि, सूक्ष्मवादरविशेषोऽपि सूचमबादरनामकर्मोदयनिबंधन इति, संमूछिमगर्भव्युत्क्रांतिकभेदेषु संमूर्छिमः तथाविधकर्मोदयादगर्भज एकेंद्रियादिः पंचेंद्रियावसानः, गर्भन्युक्रान्तिकस्तु गर्भजः पंचेंद्रिय एव, 'से तं दुनामे' ति । 'से किं तं तिनामे ?' ( १२३-१०९) अविकृतं नाम त्रिविधं प्रज्ञप्तं, तद्यथा REASOॐॐ ॥५९॥ AAA
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy