________________
श्रीअनु० हारि.वृत्ती ॥५८॥
SHAHDOO
SARAASARAMCHECK
पाठसिद्धमेवेति । 'से किं तं सामायारियाणुपुथ्वी' त्यादि, इह समाचरणं समाचार:-शिष्टाचरितः क्रियाकलाप: तस्य भावः 'गुणवचन-3 संस्थान ब्राह्मणादिभ्यः कर्मणि व्यञ् चे ति (पा-५-१-१२४) ध्य, सामाचार्य, सोऽयं भावप्रत्ययो नपुंसके भावे भवति, पित्करणसामर्थ्याच्च
सामाचा| स्त्रीलिंगोऽपि, अत: खियां की सामाचारी, सा पुनखिविधा-'पदविभागे त्ति वचनात् इह दशविधसामाचारीमधिकृत्य भण्यते, 'इच्छामिच्छे-11
योनुपूयः | त्यादि (*१६-१०२) तत्र इच्छाकार: मिथ्याकारः तथाकारः, अत्र कारशब्दः प्रत्येकमभिसंबध्यते, तत्रैषणमिच्छा-क्रियाप्रवृश्यभ्युपगमः करणं कारः इच्छया करणं इच्छकारः आज्ञाबलाभियोगव्यापारप्रतिपक्षो व्यापारणं चेत्यर्थः, एवमक्षरगमनिका कार्या, नवरं मिथ्या-वितथमयथा यथा भगवद्भिरुक्तं न तथा दुष्कृतमेतदिति प्रतिपत्तिः मिथ्यादुष्कृतं, मिथ्या-अक्रियानिवृत्युपगम इत्यर्थः, अविचार्य गुरुवचनकरणं तथाकारः, अवश्य गंतव्यकारणमित्यतो गच्छामीति अस्यार्थस्य संसूचिका आवश्यकी, अन्यापि कारणापेक्षा या या क्रिया साफिया अवश्या क्रियेति सूचितं, निषिद्धात्मा अहमास्मिन् प्रविशामीति शेषसाधूनामन्वाख्यानाय त्रासादिदोषपरिहरणार्थ, अस्यार्थस्य संसूचिका नौषेधिकी, इदं करोमीति प्रच्छनं आप्रच्छना, सकृदाचार्येणोक्त इदं त्वया कर्त्तव्यमिति पुनः प्रच्छन्नं प्रतिप्रच्छन्न, छंदना-प्रोसाहना, इदं भक्तं भुक्ष्व इति, निमंत्रणं अहं ते भक्तं लब्ध्वा दास्यामाति, उक्तं च-"पुरुबगहिएण छंदण निमंतणा होइऽगहिएणं । तवाहमित्यभ्युपगमः श्रुताधर्थमुपसंपत्, उक्तं च-'सुय सुहदुक्खे | खेत्ते मग्गे विणयोवसंपदा एयं । एवमेताः प्रत्तिपत्तयः सामाचारीपूर्वानुपूर्व्यामिति, आह-किमर्थोऽयं मनियम इति, येनेत्थमेव पूर्वानुपूर्वी | प्रतिपाद्यत इति, उच्यते, इह मुमुक्षुणा समप्रसामाचार्यनुष्ठानपरेण आज्ञावलाभियोग एप स्वपरोपतापहेतुत्वात्प्रथमं वर्जनीयः, सामायिकाख्यप्रधानगुणलाभात् , ततः किंचित्स्खलनसंभव एव मिथ्यादुकृष्तं दातव्यं, ततोऽप्येवंविधेनैव सता यथावद् गुरुवचनमनुष्ठेय, सफलप्रयासत्वात्, परमगुरुवचनाव्यवस्थितस्य त्वसामायिकवत: स्खलनामलिनस्य वा गुरुवचनानुष्ठानभावेऽपि पारमार्थिकफलापेक्षयानिष्पन्नपदानी()त्यतः |
RS