________________
श्रीअनु० हारि. वृत्तौ
॥ ५७ ॥
दो छ सुष्णं चत्र छ जव छ पण सत्त जब जब छ पण ति सत्त जब सत्त पण एको एको चउ दो सुण्णं एको सुण्ण ति सत्त सुण्ण विपण दो ति छ दो अट्ठ पण सच य ठवेज्जा २८, एवं सीसपहेलिया चडणवतिठाणसतं जाव य संववहारकालो ताव संववहारविसए, तेण य पढमढविणेरइयाणं भवणवंतराण य भरहेरवएसु सुसम दुस्समाए पच्छिमे भागे णरतिरियाणं आउए उवमिज्जन्ति, किं च- सीसपहेलि याए य परतो अस्थि संखेज्जो कालो, सो य अणतिसईणं अववहारिउत्तिकाउं ओबम्मे पक्खित्तो, तेण सीसपहेलियाए परतो पलिओवमादि उवण्णत्था, शेषमानिगमनं कालानुपूर्व्या पाठसिद्धं । ' से किं तमित्यादि, ( ११५-१००) उत्कीर्त्तनं-- संशब्दनं यथार्थाभिधानं तस्यानुपूर्वी— अनुपरिपाटी त्रिविधा प्रज्ञप्ता, तथथा – पूर्वानुपूर्वीत्यादि पूर्ववत् तत्र पूर्वानुपूर्वी : उसभ' इत्यादि, आहवस्तुत आवश्यकस्य प्रकृतत्वात् सामायिकं चतुर्विंशतिस्तव इत्यादि वक्तव्यं किमर्थमेतत्सूत्रान्तरमिति, अत्रोच्यते, शेषश्रुतस्यापि सामान्यमेतदिति ज्ञापनार्थं, तथाहि - आचाराद्यनुयोगेऽपि प्रत्यध्ययनमेतत्सर्वमेवाभिधातव्यमित्युदाहरणमात्रत्वाद्भगवतामेव च तीर्थप्रणेतृत्वात्, शेषं सूत्रसिद्धं यावत् 'से तं उत्तिणाणुपुव्वि' त्ति 'से किं त' मित्यादि ( ११७-१०१ ), इहाकृतिविशेष: संस्थानं, तत् द्विविधं जीवाजीवभेदात्, इह जीवसंस्थानेनाधिकारः, तत्रापि पंचेंद्रियसंबंधिना, तत्पुनः स्वनामकर्मप्रत्ययं पविधं भवति, आह च- 'समचतुरंसे' त्यादि, तत्र समं - तुल्यारोहपरिणामं संपूर्णागोपाङ्गावयवं स्वांगुलाष्टशतोच्छ्रायं समचतुरश्रं, नाभीत उपर्यादि लक्षणयुक्तं अधस्तादनुरूपं न भवति तम्मात्प्रमाणाद्धीनतरं न्यग्रोधपरिमंडलं, नाभीतः अधः आदि लक्षणयुक्तं संक्षिप्तविकृतमध्यं कुब्जे, स्कंधपृष्ठदेशवृद्धमित्यर्थः, लक्षणयुक्तमध्यग्रीवाद्युपरिहस्तपादयोरप्यादिरलक्षणं न्यूनं च लिंगेऽपि वामनं, सर्वावयवाः प्रायः आदिलक्षणाविसंवादिनो यस्य तत् हुंडं, उक्तं च-'तुलं वित्थरबहुलं उस्सेहबहुं च मडहकोट्टं च । होलिकायमडद्दं सव्वत्थासंठियं हुंडं ॥ १ ॥' पूर्वानुपूर्वीक्रमश्च यथाप्रथममेव प्रधानत्वादिति शेषमानिगमनं
कालानु
पूर्वी
॥ ५७ ॥