________________
ISREG
प्रमाणे
श्रीअनु:181 उम्माणपमाणे ?' उन्मीयतेऽनेनोन्मीयत इति वोन्मानं-तुलाकर्षादि सूत्रसिद्धं, नवरं पत्रम्-एलापत्रादि चोयः-अदुलविशेष: मच्छडिया-सकरा- प्रमाणद्वारे | विसेसो । 'से किं तं ओमाणप्पमाणे, अवमीयते-तथा अवस्थितमेव परिच्छिद्यतेऽनेनावमीयत इति वाऽवमानं हस्तेन वेत्यादि, चतुर्हस्ता
द्रव्यक्षेत्र दण्डादयः सर्वेऽपि विषयभेडेन मानचिन्तायामुपयुज्जत इति भेदोपन्यासः, खातं खातमेव चितमिष्टकादि करकचितं-करपत्रविदारित कटपटादि ॥ ७६॥
प्रकटार्थमेव । 'से किं तं गणिमए ?,' गाणर्म-संख्याप्रमाणमेकादि तत्परिच्छिन्नं वा बज्झमेव, भृतकभृतिभक्तवेतनकायव्ययनिवृत्तिसंसृतानां द्रव्याणां गणितप्रमाण निवृत्तिलक्षणं भवति, अत्र भृतक:-कर्मकरः भृति:-वृत्तिः भक्त-भोजनं वेतन-कुंविदादेः. भूतत्वे सत्यपि विशेषेण लोकप्रतीतत्वाद्भेदाभिधानं, एतेषु चायव्ययं संमृतानां प्रतिबद्धानामित्यर्थः, गणितप्रमाणं निर्वृत्तिलक्षणं इयत्ताऽवगमरूपं भवति, तदेतदवमानं । 'से किं तं पडिमाणप्पमाणे?' प्रतिमीयतेऽनेन गुंजादिना प्रतिरूपं वा मानं प्रतिमानं, तत्र गुजेत्यादि, गुंजा चणट्ठिया, सपादा गुंजा कागणी,
पादोना दो गुजा निष्फावो-वल्लो, तिण्णि णिप्फावा कम्ममासओ चेव चउकागणिकोत्त वृत्तं भवति, बारस कम्ममासगा मंडलओ, छत्तीस IN काणिप्फावा अडयालीसं कागणिओ सोलस मासगा सुवण्णो' अमुमेवार्थ दर्शयति--पंच गुंजाओ' इत्यादि, एवं चतु:कर्ममासक: काकण्यपे-14
झया, एवं अष्टचत्वारिंशद्भिः काकणीभिः मंडलको, भवतीति शेषः, रजतं-रूपं चन्द्रकान्तादयो मणयः शिला-राजपट्टक: गंधपट्टक इत्यन्ये, शेष सूत्रसिद्धं । से किं तं खेत्तप्पमाणे इत्यादि, प्रदेशा:-क्षेत्रप्रदेशाः तैर्निष्पन्नं, विभागनिष्पन्नं त्वंगुलादि सुगम, णवरं रयणी-हत्थो, दोणि हत्था कुच्छी,
* ॥७६ ॥ द सेढी य लोगाओ निष्फज्जति, सो य लोगो चउद्दसरज्जूसितो हेट्ठा देसूणसत्तरज्जूविच्छिण्णो, तिरियलोगमझे रज्जुविच्छिण्णो, एवं बंभलोगमज्झे है। | पंच, उवरि लोगते एगरज्जूविच्छिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुरथिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिछेदेणं संवट्टेउं घणो
%-SHES