SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अनौपनिविक्यानुपूया अर्थपदं श्रीअनु:13 तथा भङ्गोपदर्शनता, इह यो भास्तेनार्थपदेन यैर्वार्थपदैरुपजायते तस्य तथोपदर्शनं २ तद्भाव इति विग्रहः, सूत्रतोऽर्थतश्च प्ररूपणेत्यर्थः, हारि.वृत्तौ द तथा समवतार:-इहानुपूर्वीद्रव्याणां स्वस्थानपरस्थानसमवतारान्वेषणाप्रकारः समवतार इति, तथानुगमः आनुपूर्व्यादीनामेव सत्पदप्ररूपणा॥३२॥ दिभिरनुयोगद्वारैरनेकधाऽनुगमनं अनुगम इति । ‘से किं त' मित्यादि, (७४-५३) 'तिपदेसिए आणुपुवी' त्रिप्रदेशिका: स्कन्धाः | आनुपूर्व्यः, अयमत्र भावार्थ:- इहादिमध्यान्तांशपरिग्रहेण सावयवं वस्तु निरूप्यते, तत्र कः आदि कि मध्यं कोऽन्त इति?, लोकप्रसिद्धमेव, यस्मात्परमस्ति न पूर्व स आदिः, यस्मात्पूर्वमस्ति न परमंत: सः, तयोरंतरं मध्यमुपचरति, तदेतत् त्रयमपि यत्र वस्तुरूपेण मुख्यमस्ति तत्र गणनाक्रमः सम्पूर्ण इतिकृत्वा पूर्वस्य पश्चादनुपूर्व तस्य भाव आनुपूर्वी , एतदुक्तं भवति-संबन्धिशब्दा ह्येते परस्परसापेक्षाः प्रवर्त्तन्त इति यत्रैषां मुख्यो व्यपदेश्यव्यपदेशकभावोऽस्ति अयमस्यादिरयमस्यान्त इति तत्रानुपूर्वीव्यपदेश इति, त्रिप्रदेशादिषु संभवति नान्यत्रेति, यः पुनरसंसक्तं | अपं केनचिद्वस्त्वन्तरेण शुद्ध एव परमाणुस्तस्य द्रव्यतः अनवयवत्वात् आदिमध्यावसानत्वाभावात् अनानुपूर्वीत्वं, यस्तु द्विप्रदशिकः स्कन्धस्तस्याप्याद्यन्तव्यपदेशः परस्परापेक्षयाऽस्तीतिकृत्वा अनानुपूर्वीत्वमशक्यं प्रतिपत्तुं, अथानुपूर्वीत्वं प्रसक्तं तदपि चावधिभूतवस्तुरूपस्यासंभवात् | अपरिपूर्णत्वात् न शक्यते वक्तुमिति उभाभ्यामवक्तव्यत्वात् अवक्तव्यकमुच्यते, यस्मान्मध्ये सति मुख्य आदिलभ्यते मुख्यश्चान्तः परस्परा शंकरण, तदत्र मध्यमेव नास्तीतिकृत्वा कस्यादिः कस्य वान्त इतिकृत्वा व्यपदेशाभावात् फुटमवक्तव्यकं, 'तिपदेसिया आणुपुब्बीउ' ४ इत्यादि, बहुवचननिर्देशः, किमर्थोऽयमिति चेत् आनुपूर्व्यादीनां प्रतिपदमनन्तब्यक्तिख्यापनार्थः, नैगमव्यवहारयोश्चत्थंभूताभ्युपगमला प्रदर्शनार्थ इति, अत्राह-एपां पदानां द्रव्यवृद्धयनुक्रमादेवमुपन्यासो युज्यते-अनानुपूर्वी श्रवक्तव्यकं आनुपूर्वी च, पश्चानुपूर्व्या च व्यत्ययेन, तत् किमर्थमुभयमुल्लध्यान्यथा कृतमिति, अत्रोच्यते, अनानुनूळपि व्याख्यानांगमिति ख्यापनार्थ, किंचान्यत्- आनुपूर्वीद्रव्यबहुत्वज्ञापनार्थ CAREERSAR ROBARSAASAGAR ॥३२॥ KA
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy