SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आत्मा श्रीअनु: हारि.वृत्ती ॥७८॥ पुरुष उन्मानयुक्तो भवति, तत्तोल्लमाणे सकळगुणोपेता भवंति, आहच-'माणुम्माण' गाहा (१९६-१५६ ) भवंति पुनरधिकपुरुषाश्चक्रवादय उक्तलक्षणमानोन्मानप्रमाणयुक्ता, लक्षणव्यंजनगुणैरुपेताः, तत्र लक्षणानि-स्वस्तिकादीनि व्यंजनानि मशादीनि गुणा:-क्षान्त्यादयः गुलाउत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थः ॥ उत्तमादिविभागप्रदर्शनार्थमेवाह-'होति पुण' गाहा-( ९७-१५७) भवंति पुन-1 धिकार | रधिकपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलानां उब्विद्धा-उम्मिता उच्चैस्त्वेन वा पुनःशब्दोऽनेकभेदसंदर्शकः, षण्णवतिमधमपुरुषाश्चतुरुत्तरं, शतमिति गम्यते, मज्झिमिल्ला उ-मध्यमाः, तुशब्दो यथानुरूपं शेषलक्षणादिभावाभावप्रतिपादनार्थमिति गाथार्थः॥ स्वरादीनां प्राधान्यमुपदर्शयन्नाह'हीणा वा' गाहा (१९८-१५७) उक्तलक्षणं मानमधिकृत्य हीनाः स्वर आज्ञापकप्रवृत्ति:गम्भीरो ध्वनिः सत्वं-अदैन्यावष्टंभ: सार:-शुभपुद्गलोपचयः तत एवंभूताः उत्तमपुरुषाणां-पुण्यभाजा अवश्य परतंत्राः प्रेष्यत्वमुपयान्ति, उक्तं च-'अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्टित ॥ १॥” मिति गाथार्थः, शेषं सुगमं यावत् वावी चउरस्सा वटुला पुक्खरिणी पुष्करसंभवतो वा सारिणी रिजू दीहिया सारिणी चेव वंका गुंजालिया सरमेगं तीए पंतिठिता दो सरातो सरसरं कवाडगेण उदगं संचरइत्ति सरसरपंती, विविध| रुक्खसहितं कयलादिपच्छन्नघरेसु य वीसभिताण रमणट्ठाणं आरामो, पत्तपुप्फफलछायोवगादिरुक्खोवसोभित बहुजणविविहवेसु-ट ण्णममाणस्स भोयणट्ठा जाणं उज्जाणं, इत्थीण पुरिसाण एगपक्खे भोज्जं जं तं काणणं, अथवा जस्स पुरओ पव्वयमडवी वा सव्ववणाण य | अंते वर्ण काणणं, शीर्ण वा एगजाइयरुक्खेहि य वर्ण, अगंगजाइएहिं उत्तमेहि य वणसंडं, एगजातियाण अणेगजातियाण वा रुक्खाण पंती व-18॥७८॥ णराई, अहो संकुडा उवरिं विसाला फरिहा, समक्खया खाहिया, अंतो पागाराणतरं अट्ठहत्थो रायमग्गो चारिया, दोण्ह दुवाराण अन्तरे गोपुरं, |तिगो णामागासभूमि तिपहसमागमो य, संघाडगो तिपहसमागमो चेव तियं, चउरस्सं चउपहसमागमो चेव, चत्वरं छप्पसमागमं वा, एतं
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy