________________
आत्मा
श्रीअनु: हारि.वृत्ती ॥७८॥
पुरुष उन्मानयुक्तो भवति, तत्तोल्लमाणे सकळगुणोपेता भवंति, आहच-'माणुम्माण' गाहा (१९६-१५६ ) भवंति पुनरधिकपुरुषाश्चक्रवादय उक्तलक्षणमानोन्मानप्रमाणयुक्ता, लक्षणव्यंजनगुणैरुपेताः, तत्र लक्षणानि-स्वस्तिकादीनि व्यंजनानि मशादीनि गुणा:-क्षान्त्यादयः गुलाउत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थः ॥ उत्तमादिविभागप्रदर्शनार्थमेवाह-'होति पुण' गाहा-( ९७-१५७) भवंति पुन-1
धिकार | रधिकपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलानां उब्विद्धा-उम्मिता उच्चैस्त्वेन वा पुनःशब्दोऽनेकभेदसंदर्शकः, षण्णवतिमधमपुरुषाश्चतुरुत्तरं, शतमिति गम्यते, मज्झिमिल्ला उ-मध्यमाः, तुशब्दो यथानुरूपं शेषलक्षणादिभावाभावप्रतिपादनार्थमिति गाथार्थः॥ स्वरादीनां प्राधान्यमुपदर्शयन्नाह'हीणा वा' गाहा (१९८-१५७) उक्तलक्षणं मानमधिकृत्य हीनाः स्वर आज्ञापकप्रवृत्ति:गम्भीरो ध्वनिः सत्वं-अदैन्यावष्टंभ: सार:-शुभपुद्गलोपचयः तत एवंभूताः उत्तमपुरुषाणां-पुण्यभाजा अवश्य परतंत्राः प्रेष्यत्वमुपयान्ति, उक्तं च-'अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्टित ॥ १॥” मिति गाथार्थः, शेषं सुगमं यावत् वावी चउरस्सा वटुला पुक्खरिणी पुष्करसंभवतो वा सारिणी रिजू दीहिया सारिणी चेव वंका गुंजालिया सरमेगं तीए पंतिठिता दो सरातो सरसरं कवाडगेण उदगं संचरइत्ति सरसरपंती, विविध| रुक्खसहितं कयलादिपच्छन्नघरेसु य वीसभिताण रमणट्ठाणं आरामो, पत्तपुप्फफलछायोवगादिरुक्खोवसोभित बहुजणविविहवेसु-ट ण्णममाणस्स भोयणट्ठा जाणं उज्जाणं, इत्थीण पुरिसाण एगपक्खे भोज्जं जं तं काणणं, अथवा जस्स पुरओ पव्वयमडवी वा सव्ववणाण य | अंते वर्ण काणणं, शीर्ण वा एगजाइयरुक्खेहि य वर्ण, अगंगजाइएहिं उत्तमेहि य वणसंडं, एगजातियाण अणेगजातियाण वा रुक्खाण पंती व-18॥७८॥ णराई, अहो संकुडा उवरिं विसाला फरिहा, समक्खया खाहिया, अंतो पागाराणतरं अट्ठहत्थो रायमग्गो चारिया, दोण्ह दुवाराण अन्तरे गोपुरं, |तिगो णामागासभूमि तिपहसमागमो य, संघाडगो तिपहसमागमो चेव तियं, चउरस्सं चउपहसमागमो चेव, चत्वरं छप्पसमागमं वा, एतं