________________
GA%
A
श्री
अनुयोग
चूौं
॥ १९॥
ACCUSA
भवंति अतो तेऽवि तन्भेदा एव दहव्वा इति, तस्य पढमज्झयणस्स चतुरो अनुयोगदारा, तत्थ दिट्ठतो जहा महापुरं अकयहारं अपरि
आनुपूर्व्यभोगत्तणतो अणगरमिव दहवं, अहेकद्दार तधावि हयगोमहिसरहसगडादिएहिं जुगवं पवेसनिग्गमेण जम्हा दुक्खसंचारं भवति,
धिकार तम्हा सुहप्पवेसनिग्गमया चतुम्मूलदारं कतं, पुणो इत्थीवालउडमाइयाणं सुहसंचारयरं भविस्सइचिकाउं अंतरंतरेसु पडिदुवारा कया, एवमेत्थं एकतमज्झयणत्थो अणुयोगपुरं तस्स अग्गहो अकतदारे, दुधाभिगमत्तणं णातुं, गुरूहि उवकमादिचउदुवारं कर्त, सुहाभिगम्मत्तणतो अंतरमंतरदुवारसरित्था उवक्कमस्स उ भेदा य, णयस्स पुणो उत्तरुत्तरभेदेहिं अणेगभेदठिती कता, तत्थ उवक्कमोति अज्झयणस्सोवकमा समीवकरणं णिक्खेवस्स एस भावसाहणो, तेण वा उवकमिज्जइत्ति जोगत्थवर्णण उवक्कमो, एस करण| साहणो, तमि वा उवकम्मिज्जइत्ति उवक्कमो सीसस्स सवणभावे, एस अहिकरणसाहणो, ततो वा उवक्कमिज्जइत्ति उवक्कमो, सीसो गुरुं विणएण आराहेत्ता अज्झयणसम्भावं कथावेन्तो अप्पणो अवादाणत्थे वट्टइ, एस अवादाणसाहणो, एवं उवक्कमेण णिक्खेवसमीवमाणिय अज्झयणं णिक्खिप्पिज्जइ, णिाक्खवणं णिक्खेवो तेण वा करणभूतेण णिक्खिप्पति तहिं वा णिक्खिप्पइ ततो वा णिक्खिप्पतिति णिक्खेवो, णियतो णिच्छितो वा खेवो णिक्खेवो, अत्थ-17 भेदन्यास इत्यर्थः, णिक्खित्तस्स य अणुगमणमणुगमो तेण वा अणुगम्मति तर्हि वा अणुगम्मति ततो वा अणुगम्मतित्ति अणुगमो, अणु वा सुत्तं तस्साणुगमणभावातो अणुगमो, अत्थातो सुत्तं अणु तस्स अणुरूवगमणत्तातो अणुगमो, सुत्तानुगमो, सूत्रस्पर्शनानुगम-1* श्वेत्यर्थः, नयनं नयः भावसाधनः अहवा नयतीति नयः कर्तृसाधनः तेन वस्तु स्वरूपं नीयत इति नयः तहिं वा तस्स वा वत्थुणो पज्जायसंभवेण बहुधा नयनं नतो भण्णति । एतमि उवकमादिदारकमे कारणं इम-णासमीवत्थं जतो णिक्खिप्पात अतो अब्भा
न