________________
अनुयोग
चूणा
॥२०॥
RSS455134
सकरणत्थं आदावेव उवक्कमो कतो, जम्हा य अणिक्खित्तं णाणुगम्मति तम्हा उवकमाणतरं च गयं णिक्खेवो, णिक्खित्तं च णियमा ||
आनुपूर्व्यणाणत्थमणुगम्मति णाणं च अत्थपज्जायाणुसारी य नियमा णयतो अतो णयदारातो पुव्वं णिक्खेवाणंतरं वा अणुगमो भणितो, धिकार: अणुगमो य णयतो णियमा णयवइरित्तो य अणुगमो जतो णत्थि, किं वा सव्वाभिधाणसव्वपज्जायाणुगया य णयत्ति काउं अंते णयदारं । इदाणिं जं वुत्तं विधो उवकमो, तो गुरू समीहितत्थाय अत्थकते छ भेदे दंसेति, तंजधा णामट्ठवणा दवखेत्तकालभावोवक्कमे य, णामट्ठवणा जधा पुव्वं, दव्वे आगमतो णोआगमतो य, तत्थ णोआगमे जाणयभव्वसरीरातिरित्तो तिविधो सनित्तचित्तमीसा, सचित्ते दुपयचउप्पयापदेसु, एकेको दुहा-परिकम्मणे वत्थुविणासे य, खेत्तकालेसु य सवित्थरं भाणितव्वं, भावतो इमो णोआगमे पसत्थो अपसत्थो य, अप्पसत्थे मरुइणिगणियाअमच्चदिढतो, पसत्थे गुरुमादिभावोवक्कमो, एतं सव्वं सवित्थर जधा आवस्सगादिसु तथा भाणितव्वं, अहवा सुतभणितो उवक्कमो छविधो इमो आणुपुब्विमादी 'से किं तं आणुपुव्वी' १२] | दसविधे'त्यादि (७१-५१) आकारस्स दीहत्वं अनुपूर्वशब्दस्याकारादित्वात् अनुपूर्वादिषु प्रत्ययान्तरस्य चाश्रवणात् प्राकृतेषु ।
'एते सव्वसमाणा' इति दीर्घहस्वत्वं क्वचित् विषये क्रियत इति, जधा अणणुगामी अणाणुगामी अभिणिबोधो आभिणिबोधियं, एवं *आणुपुव्वी, आयणुए अणुजेट्ठ परिवाडित्तिवुत्तं भवति, अहवा पुव्वुद्दिट्टस्स जं पच्छा उद्दिष्टुं तं अणु भण्णति तं अणुपूर्वत्वं 2
लभते जत्थ त भणंति आणुपुची, तृतीयस्य द्वितीयः पूर्व इत्यर्थः, अणु पच्छाभावो पुव्वंति आदिभावो अत्थतो पडुप्पन्न | मज्झमादो य, एतं जत्थऽत्थिसूधो (भावो) सा होति आणुपुवी, अहवा पढमातो परं जत्थ अणुपुव्वं च अत्थि स भवति
॥२०॥ आणुपुव्वी, एसा आणुपुवी दसविधा णामादी, · से किं तं णामे ' त्यादि कंठ्या, जाव उवणिधिकेत्यादि, उवणि