________________
श्री 13(*६६-१३६ ) कंठ्या, सिंगारे रसे उदाहरणं 'मधुर' गाथा (६७-१३६) अब्भुते रसे लक्खणं 'विम्हय' गाहा (*६८-१३६)13 का अनुयोग अब्भुत रसे उदाहरणं 'अब्भुतर' गाहा (*६९-१३६ ) रोद्दे रसे लक्खणं 'भयजणण' गाहा (*७०-१३७) भयुप्पायक रूवं |
| दृष्ट्वा भौम वा महांत शब्दं श्रुत्वा अत्यंधकारो वा ग्रामादिदापचिंता वा मरणाध्यवसायचिंता वा परतः कथां वा रौद्रां श्रुत्वा संमो
हादि उप्पज्जति, अहवा देहस्य रौद्राकारोत्पद्यते । रौद्रे आकाररसे उदाहरणं 'भिकुडी' गाहा (*७१-१३७) रूपितेन दर्शनेषु | संदष्टोष्ट इति ग्रस्तः ओष्ठ इति इत्येवं गतो रौद्राकार, सेस कंट्यं । वेलणरसलक्षणं 'विणयोवयार' गाहा (*७२--१३७ ) वेलणरसे उदाहरणं 'किं लोइय' गाहा (*७३-१३७) सहीण पुरतो वधू भणति-कि क्षेप लोकिककरणी क्रिया चेष्टा ततो अण्णं लज्जणतरं?, णत्थि, पासठितावि अम्हे लजिम्मो, इमे कोइ वारिज्जंमि गुरुजणो इमं मे वसणं पंतिजणपुरतो परिवंदइ लज्जामित्ति,
का एसा वधूपुत्ती, भण्णति-पढमे वासहरे भत्तुणा जोणिभेए कते तच्छोणियेण पोंति खरंडियं सूरुदये सयणो से परितुट्टो पडलक 8 तं तं पोति घरघरेण गुरुजणपुरतो परिवंदइ दंसेति य, णज्जते रुहिरदसणातो अक्खयजोणित्ति, बीभत्सो-विकृतस्तस्य लक्षण F'असुइ' गाहा (*७४-१३८ ) कुणिमस्वरूपात् असुचिसरीरं दुईक्षं च विकृतप्रदेशत्वात् तत्र निर्वेदं गच्छति, कथं?, उच्यते, विकृतप्रदेशत्वात् यद्वा गंधमाघ्राय अविहिंसकलक्षणः, तत्र उदाहरणं- असुइ' गाथा (*७५-१३८ ) कंख्या, हासरसलक्षणं 'रूववय' गाहा (*७६--१३८) रूवादिविवरीयकरणतो मनःप्रहर्षकारी हासो उप्पज्जइ, प्रत्यक्षलिंगमित्यर्थः, तत्थ उदा
IP॥४८॥ है हरण ' पासुत्त गाहा (*७७-१३९) हीत्येतत् हास्यादौ कंदर्पवचनं, सेस कंठ्यं । इदाणि करुणरसलक्षणं-'पियविप्पयो
गाहा (*७८-१३९) सोगो मानसो विलवितेति वियोगे विलापः अम्लाणत्ति निस्तेजः, कलुणे उदाहरणं 'पज्झाणकिलामि'
AOSASSANCE
ROCHA