________________
श्री
दशनामा| धिकारः
अनुयोग चूर्णी
॥४९॥
CARICICROSONAMSADARS
गाहा (*७९-१३९) किलामियय-विच्छायमांसोपचितं पज्झाणं अतिचिंतापवियसुकतभेदेनांगतं च प्रकर्षेण प्लुता अच्छी असुपूर्णा बहुवारा-बहुशः तस्येति प्रियजनस्य वियोगे इत्यर्थः । इदाणिं पसंतरसलक्खण ‘णिदोस' गाहा (*८०-१३९) हिंसानृतादि| दोसरहितस्य क्रोधादित्यागेन प्रशान्तस्य इंद्रियविषयविनिवृत्तस्य स्वस्थमनसः हास्यादिविकारवर्जितः अविकारलक्षणः प्रशान्तो | रसो भवति, प्रशान्तरसे उदाहरणं 'सम्भाव' गाहा (*८१-१३९) सब्भाव इति निर्विकारता धर्मार्थ न लोकनिमित्तं निवियारस्य व्याक्षेपादिवार्जितः इंद्रियादिदोससु उवसंतो कोधादिसु पसंतो पसन्नमणो चितेतो जो सो सम्मदिट्ठी, हीत्यत्यर्थं मुनेः प्रशान्तभावातिशयप्रदर्शने पीवरा महती श्री शोभा महाश्रीक इत्यर्थः, ' एते णव कव्वरसा' (*८२-१३९ ) बत्तीसं जे सुत्तस्स दोसा ते बत्तीससुत्तदोसा जओ बत्तीसदोसवइकरेण एते उप्पन्ना, कथं ?, उच्यते, जधा वीरो रसो संगामादिसु हिंसाए भवति तह तवसंजमकरणादिसुवि संभवइति । एवं सुभवइकरेण उप्पज्जंति, उदाहरणगाथासु य जहाभिहिया जाणितव्वा, सुद्धत्ति कश्चिद्गाथासूत्रबंधः अन्यतमरसेनैव सुद्धेन प्रतिबंधः, कश्चिन्मिश्रः द्विकादिसंयोगेन, गतं णवणाम । इदाणिं दसणाम-'से किं तं दसनामे ?,' |दसणामे पण्णत्ते, दसविहे गोणे ' इत्यादि (१३०-१४०) गुणाज्जातं गौणं, क्षमते इति क्षमण इत्यादि, णोगोण्णो अयथार्थ अकुंतः सकुंत इत्यादि, आदिपदमादाणिदं चूलिकेत्यादि, विपरीतः पक्षः प्रतिपक्षः असिवा सिवा इत्यादि, लवतीति लावू आदानार्थेन वा युक्तं ला आदाने इति लावू तं अलावू भण्णति, सुभवर्णकारी सोभयतीति सुंभकस्तथापि कुशुंभकमित्युच्यते, यथावस्थतं अचलितभाषकं विपरीतभाषकं ब्रूते असत्यवादिनं, अहवा अत्यर्थ लवनं विब्रुवानं तं विपरीतभाषकं ब्रूते असत्यवादिनमित्यर्थः, प्रधानभावः प्राधान्यं बहुत्वे वा प्राधान्यं 'असोगवणे' त्यादि, जो पितुपितामहनाम्नत्क्षिप्त उन्नमित उच्यते,
॥४९॥