________________
अनुयोग
चूर्णी ॥६ ॥
-SCRECORDING
असंखज्जा भाणियव्वा, वणस्सइ बादरा सुहुमा णियोतीया अणंता सिद्धा भाणियव्वा, ' अजीवदव्वा णं भंते!' इत्यादि कंव्यं || शरीराणि जाव धम्मत्थिकाय, इत्यादि, कंठ्य, जाव धम्मत्थिकाए इत्येतत, पर आह-किमेगं धम्मदव्यंति धम्मत्थिकाएण उवचरियं', उच्यते | णयाभिप्पायतो, णेगमो संगहितो संगहं पविट्ठो असंगहो ववहारं अतो संगहणयाभिप्पारण 'एग णिच्चं णिरवयय' गाहा, धम्मत्थिकातेत्यनेन सव्वमेवावयवि दव्वं एगवयणेण निद्दिट्ठ, विवहारणताभिप्पायतो धम्मत्थिकायस्स देशे इत्येतत्, दुभागतिभागादिया बुद्धिभेदतो गहिया, जम्हा दुभागादीहिं धम्मदेशेहिं दव्वा गतिभावादिट्ठा तम्हा धम्मस्स देसो दव्वं भाणितव्वं, ण दोसो, दीणा| रदुगभागादिदिद्वंतसामत्थतो य एतं भावेतव्वं, रिजुसुत्तणयाभिप्पायतो धम्मत्थिकायस्स पदेसा इत्येतत, विकप्पिज्जमाणवय| विदव्वस्स णिब्भिज्जसरूवोपदेसो दव्वाण अप्पणो समत्थत्तणेण गतिमादिपज्जयप्पदाणतोव्व तएव दव्वत्तणमिच्छति, एवम-18
धम्मत्थिकायाकासेऽवि भाणितव्वा, अण्णं चात्र अवयवावयवीणं अण्णण्णभावो दंसितो भवतीत्यर्थः, 'अद्धा' इति कालाभिधाणं | तस्स समयो अद्धासमयो, सो य णिच्छयतो एग एव वट्टमाणो, तस्स य एगत्तणतो कायता नत्थि, अतो तस्स देसपदेसभावकप्प| णावि णत्थि, 'से किं तं रूवियजीव' इत्यादि तत्थ पुग्गलादीण बहुवयणणिद्देसो कम्हा ?, पोग्गलस्थिकाए अणंता खधदब्वा खंधदेसाणं व संखयासंखेयाणंतसब्भावतो बहुवयणणिइसे कतो, जेसिं खंधत्तपरिणयाणमेव बुद्धीए णिरवयवकप्पणा कप्पिज्जति ते पदेसा भाणितव्वा, जे पुण खंधत्तेण अबद्धा प्रत्येकभावठिता ते परमाणू पोग्गलेत्ति भणिता, सेसं कंठ्यं ॥'कति णं भंते सरीरा इत्यादि (१४२-१९५)'ओरालितो' इत्यादि, शर्यत इति शरीरं, तत्थ ताव उदारं ओरालं ओरालियं वा ओरालियं, तित्थ
॥६ ॥ करगणधरशरीराइं पडुच्च उदारं वुच्चति, न ततो उदारतरमण्णमत्थित्ति काउं उदारं, उदारं णाम प्रधानं, ओरालं णाम विस्तरालं