________________
श्री
अनुयोग
औदारिक भेदाः
चूर्णी
ROSAROGRA
॥६१॥
-
विशालंति वा जं भणितं होति, कहं ?, सातिरेगजायणसहस्समवडियप्पमाणमोरालियं अण्णमेहहमेत णस्थि, वेउव्वियं होज्ज लक्खमहियं, अवट्ठियं पंचधणुसतं, इमं पुण अवडियप्पमाणं अतिरेगजोयणसहस्सं वणस्पत्यादीनामिति, ओरालं नाम स्वल्पपदेशो-12 पचितत्वात् भिण्डवत्, ओरालियं नाम मांसास्थिस्नाय्वाद्यवयवबद्धत्वात, वैक्रिय विविधा विशिष्टा वा क्रिया विक्रिया विक्रियायां भवं वैक्रिय, विविधं विशिष्टं वा कुर्वन् तदिति वैकुर्विक, आहियते इत्याहारकं गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोप| करणवत्, तानि च कार्याण्यमूनि-पाणिदयरिद्धिसंदरिसणत्थमत्थावगहणहेतुं वा संसयवोच्छेयत्थं गमणं जिणपादमूलंमि ॥ १॥ त्यक्तव्यान्येतानि, तेजोभावस्तेजसं ' सव्वस्स उपहसिद्धं रसादिआहारपागजणणं वा। तेयगलद्धिनिमित्तं व तेयगं होति णायव्वं ॥१॥ कर्मणो विकारः कार्मणं, अत्राह-किं पुमरयमौदारिकादिः क्रमः ?, अत्रोच्यते, परं २ प्रदेशसूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् परं परं प्रमाणोपलब्धित्वात् प्रथित एवौदारिकादिक्रमः, 'केवइयाणं भंते! ओरालियसरीरा पण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काई दव्यखेत्तकालभावहिं साहिज्जति, द्रव्ये परिमाणं वक्ष्यत्यभन्यादिभिः क्षेत्रण | श्रेणिप्रतरादिना कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाद्वर्णादीनां अन्यत्र चोक्तत्वात्, 'ओरालिया बद्धा य मुक्केल्लया' य, बद्धं-गृहीतमुपात्तमित्यनान्तरं, मुक्तं त्यक्तं क्षिप्तं उज्झितं निरस्तमित्यनांतरं, 'तत्थणं जे ते बद्धेल्लगा' इत्यादि सूत्रम्, इदानीमर्थः, ण संखेज्जा असंखेज्जा, ण तीरंति संखातुं-गणितुं जहा एत्तिया णाम कोडिप्पिभिति ततोवि काला-18 दीहिं साहिज्जति, कालतो वा ते समए २ एक्ककं सरीरमवहीरमाणमसंखज्जाहिं उस्सप्पिणिओसप्पिण्णीहिं अवहीरतित्ति जं भणितं, असंखेज्जाण उस्सप्पिणिओसप्पिणीण जावइया समया एवइया ओरालियसरीरा बद्धेल्लया, खेत्ततो परिसंखाणं असंखेज्जा
-
-
-
-
MROSAROO
ॐ