SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ 4%A अनुयोगद्वारचूर्णिः XSEX अनुयोग अनुज्ञा विधिः घृणों ॥१॥ CHAOUCtO नमो वीतरागाय ॥ नमो अरिहताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं, एसो पंचनमोकारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढम हवइ मंगलं ॥१॥ कंचि पंचविहायारजाणतं तप्परूवणाए उज्जुत्तं तद्वितं च गुरुं पणमिऊण जातिकुलरूवविणतादिगुणसंपण्णो य सीसो भणइ-भगवं ! तुम्भंतिए अणुयोगद्दारकर्म |समोतारं तदत्थं च णातुमिच्छामि, ततो गुरू तं सीसं विणयादिगुणसंपण्णं जाणिऊण तदरिहं वा ततो भणति-सुणेहि कहेमि | ते अणुओगद्दारत्थं तकमंच, जधा य सव्वज्झयणेसु समोयारिजंति, तं चकाउकामो गुरू विग्धोवसमणिमित्तं आदीए मंगलप| रिग्गहं करेइ, तच्च मंगलं चउविहंपि णामादि णिक्खिवियव्वं, तत्थ णामठवणादव्यमगलसु विहिणा वक्खातमु भावमंगलाहिगारे पत्ते भणेति ' णमो आरहताणं इच्चादि, अहवा मगला गंदी, सा चतुर्विधा-णामादि, इहंपि णामवणादबनंदीवक्खाणे कते भावनंदीजसरे पत्ते भणति 'णाणं पंचविध पण्णत्तं' इच्चादिसुत्तं , (सू.१-१ पत्रे) इमस्स सुतस्स जहा नंदिचुण्णीए
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy