________________
4%A
अनुयोगद्वारचूर्णिः
XSEX
अनुयोग
अनुज्ञा विधिः
घृणों
॥१॥
CHAOUCtO
नमो वीतरागाय ॥ नमो अरिहताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं, एसो पंचनमोकारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढम हवइ मंगलं ॥१॥ कंचि पंचविहायारजाणतं तप्परूवणाए उज्जुत्तं तद्वितं च गुरुं पणमिऊण जातिकुलरूवविणतादिगुणसंपण्णो य सीसो भणइ-भगवं ! तुम्भंतिए अणुयोगद्दारकर्म |समोतारं तदत्थं च णातुमिच्छामि, ततो गुरू तं सीसं विणयादिगुणसंपण्णं जाणिऊण तदरिहं वा ततो भणति-सुणेहि कहेमि | ते अणुओगद्दारत्थं तकमंच, जधा य सव्वज्झयणेसु समोयारिजंति, तं चकाउकामो गुरू विग्धोवसमणिमित्तं आदीए मंगलप| रिग्गहं करेइ, तच्च मंगलं चउविहंपि णामादि णिक्खिवियव्वं, तत्थ णामठवणादव्यमगलसु विहिणा वक्खातमु भावमंगलाहिगारे पत्ते भणेति ' णमो आरहताणं इच्चादि, अहवा मगला गंदी, सा चतुर्विधा-णामादि, इहंपि णामवणादबनंदीवक्खाणे कते भावनंदीजसरे पत्ते भणति 'णाणं पंचविध पण्णत्तं' इच्चादिसुत्तं , (सू.१-१ पत्रे) इमस्स सुतस्स जहा नंदिचुण्णीए