SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ श्री अनुज्ञा अनुयोग चूर्णी M विधिः ॥ २ ॥ x वक्खाणं तहा इहपि वक्खाणं दट्ठव्वं, 'तत्थ 'त्ति णाणपंचके मज्झयो य 'चत्तारि णाणाई' ति सुतवज्जाई ताई 'ठप्पाई-18 |ति असंववहारियाईति वुत्तं भवति, जम्हा य ताई असंववहारियाई तम्हा ताई 'ठवणिज्जाई' ति चिहंतु, ण तेसिं हवइ उद्देसादि, किरियाओ कज्जंतित्ति वुत्तं भवति, अहवा ताई अप्पप्पणो सरूववन्नणे ण ठप्पाई, एवंविधस्वरूपाणीत्येवं ताई च गुरूअणहीणतणतो इध अणुयोगद्दारदरिसणकमे य अणहिगारतणतो उद्देसणादिकिरियासु य ठवणिज्जाइंति भणिताई, अहवा | ठप्पाई ठवणिज्जाइंति एते दोऽवि एगठिता पदा । इदाणिं इह सुतणाणस्स अधिकारत्तणतो सुतणाणं मण्णइ, तं च पदीवोव्व आयपरप्पगासगं पराहीणं च, तस्स सपराहीणत्तणओ उद्देसणादिकिारयाया पवतंति, ता पगयं उच्यते, आयारस्संगस्स उत्तर| ज्झयणादिकालियसुतखंधस्स य ओवादियाइउकालितउवंगस्स य इमा उद्देसणविधी-पुव्वं सज्झायं पवेत्ता ततो सुतग्गाही विण्णर्ति करेति-इच्छाकारेण अमुकं मे सुतं उद्दिसह, गुरू इच्छामोत्ति भणति, ततो सुतग्गाही वंदणं देइ पढम, ततो गुरू उद्वेत्ता ठंति, ते वंदइ, ततो वंदिय पुव्वहितो सुतग्गाही वामपासे ठवेत्ता जोगुक्खेवुस्सग्गं पणुवीसुस्सासकालितं करेति, उस्सारितकड्डितचउवीसत्थतो तहहितो चेव पंचणमोकारं तओ वारे उच्चारेचा णाणं पंचविहं पण्णत्तं इच्चादि उद्देसणंदि कड्डइ, तस्संते भणीत-इमं पट्ठवर्ण पडुच्च इमस्स साहुस्स.इमं अंगं सुतखंधं अज्झयणं च उद्दिस्सामि, अहंकारवज्जणत्थं भणइ-खमासमणाणं हत्थेणं सुत्र्य अत्थो तदुभतं व उदिई, ततो सीसो इच्छामोत्ति भणित्ता वंदणं देति, वितियं, ततो उढितो भणादि-संदिसह किं भणामो? गुरू भणाति-वंदित्ता पवेदेसुत्ति, ततो इच्छामोत्ति भणित्ता बंदणं देति, ततियं, सीसो पुणुठितो भणति-तुब्भेहिं मे अमुर्ग सुतमुद्दिढ़ इच्छामि अणुसद्धिं, गुरू भणति-जोगं करेहित्ति, एवं संदिह्रो इच्छामोत्ति भणित्ता वंदणं देइ, चउत्थं, एत्थं + M ॥ २ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy