________________
श्रीअनु हारि . वृत्तौ
॥ ७३ ॥
अण् भारतः, एवं शेषेष्वपि द्रष्टव्यं, सुषमसुषमायां जातः 'सप्तम्यां जनेर्ड : ' (पा. ३-२-९२) सप्तम्यन्ते उपपदे जनेः ड प्रत्यय:, सुषमसुषमजः, एवं शेषमपि, ज्ञानमस्यास्तीति ज्ञानी, एवं शेषमपि, संयोगोपाधिनैव चास्य गौणाद्भेद इति ।
'से किं तं पमाणेणं, पमाणे' प्रमाणं चतुर्विधं प्रज्ञप्तं, तद्यथा-नामप्रमाणमित्यादि, नामस्थापने क्षुण्णार्थे, नवरमिह जीविका हेतुर्यस्या जातमात्रमपत्यं म्रियते सा रहस्यवैचित्र्यात्तं जातमेवाकरादिपूज्झति, तदेव च तस्य नाम क्रियत इति, आभिप्रायिकं तु गुणनिरपेक्षं यदेव जनपदे प्रसिद्धं तदेव तत्र संव्यवहाराय क्रियते अम्बकादि, अत एव प्रमाणता, उक्तं द्रव्यप्रमाणनाम 'से किं तं भावप्पमाणनामे' भावप्रमाणं सामासिकादि, तत्र द्वयोर्बहूनां वा पदानां मीलनं समासः, स जात एषां समासितो 'उभयप्रधानो द्वन्द्व' इति द्वन्द्वः दंतोष्ठ, तस्य चकारः अर्थः, | इतरेतरयोगः अस्तिप्रभृतिभिः क्रियाभिः समानकालो युक्तः, स्तनौ च उदरं च स्तनोदरं, एवं शेषोदाहरणान्यपि द्रष्टव्यानि, 'अन्यपदार्थप्रधान बहुव्रीहि:' पुष्पिताः कुटजकदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः, गिरविंशेष्यत्वादन्यपदार्थप्रधानतेति, तत्पुरुषः समानाधिकरणः कर्मधारयः, धवलश्चासौ वृषभश्च विशेषणविशेष्यबहुलमिति तत्पुरुषः, धवलत्वं विशेषणं वृषभेण विशेष्येण सह समस्यति, द्वे पदे एकमर्थ ब्रुवत इति समानाधिकरणत्वं, एवं श्वेतपटादिष्वपि द्रष्टव्यं, अयं कर्मधारयसंज्ञः, त्रीणि कटुकानि समाहृतानि ' तद्धितार्थोत्तरपदसमाहारे च' (पा, २-१-५०) तत्पुरुष: त्रिकटुकमित्युत्तरपदार्थप्रधानः, 'संख्यापूर्वी द्विगु, रिति द्विगुसंज्ञा, एवं त्रिमधुरादि, तीर्थे काक इव आस्ते 'ध्वांक्षेण क्षेप' इति ( पा. २ -१-४२) तत्पुरुषः समासः तर्थिकाकः, वणहस्त्यादीनामस्मादेव सूत्रात् निबंधनज्ञापकात्सप्तमीसमासः, पात्रेसमितादिप्रक्षेपाद्वा, अनु प्रामादनुप्रामं प्रामस्य समीपेनाशनिर्गता, 'अनुर्यत्समया (पा.२-१-१५) अनु यः समयार्थ:, ग्रामस्य अनु समीपः, द्रव्यभशनिं ब्रवीमि यस्य यस्य समीपे तेन सुबुत्तरपदेन, ग्रामस्य समीपे ग्रामेणोत्तरपदेन अव्ययीभावः समासः, ग्रामस्तूपलक्षणमात्रं, समासः अतः पूर्व
तद्धितना
नि प्रमाण नाम
॥ ७३ ॥