________________
नामानि
श्रीअनु० | निवेशेषु निवेश्यमानेषु सत्सु अमांगलिकशब्दपरिहारार्थ असिवा सिवेत्युच्यते, अन्यदा त्वनियमः, अनिः शीतला विषं मधुरकं, हारि.वृत्तौ त कलालगृहेषु अम्लं स्वादु मृष्टं न त्वम्लमेव सुरासंरक्षणायानिष्टशब्दपरिहारः, इदं सर्वदा-जो लत्तए इत्यादि, जो रक्तो लाक्षारसेन स एवारक्तः ॥७२॥&
प्राकृतशैल्या अलक्तः, यदपि-च लाबु 'ला आदान' इति कृत्वा आदानार्थवत् सेत्ति तदलाबु, यः शुभकः शुभवर्णकारी 'से' ति असौ कुसुंभकः, आलपन्तं लपन्तं अत्त्यर्थ लपन्तं असमंजसमिति गम्यते विपरीतभाषक इत्युच्यते-विपरीतश्चासौ भाषकश्चेति समासः अभाषक इत्यर्थः, आहेद नोगौणान्न भिद्यते?, न, तस्य प्रवृत्तिनिमित्तकतज्जभावमात्रापक्षितत्वात् , इदं तु प्रतिपक्षधर्माध्यासमपेक्षत इति भिद्यत एव । स किं पाहणत्ताए, पाहणता एवं, चंपकप्रधानं वनं-चंपकवनं अशोकप्रधानं अशोकवन मित्यादि, शेषाणि वृक्षाभिधानानि प्रकटार्थानि, आहेदमपि गौणान्न | भिज्जते, न, तत्तन्नामनिबंधनभूतायाः क्षपणादिक्रियायाः सकलस्याधारभूतवस्तुव्यापकत्वादशोकादश्च बनाव्यापकत्वादुपाधिभेदसिद्धयुंज्जत इति, 'से किं तं' अणादिसिद्धश्वासावन्तश्चेति समासः, अमनमन्तस्तथा वाचकतया परिच्छेद इत्यर्थः, सत्किमनादिसिद्धान्तेनानादिपरिच्छेदे| नेत्यर्थः, धर्मास्तिकाय इत्यर्थः, आदि पूर्ववत् अनादिः सिद्धान्तो वाऽस्य सदैवाभिधयस्य तदन्यत्वायोगात् , अनेनैव चोपाधिना गौणाद्भेदाभिधानेऽप्यदोष इति । से किं तं नामेण पितुपितु:-पितामहस्य नाम्ना उन्नामित-उत्क्षिप्तो यथा बंधुदत्त इत्यादि । 'से किं तं अवयवेणं, अवयवः-शरीरैकदेशः परिगृह्यते तेन शंगीत्यादि(*१८३-१४२)पकटार्थ, तथा परिकरबन्धेन भटं जानीयात् , महिलां निवसन,सिक्थुना द्रोणपाक, कविं चैकया गाथया, तत्तदष्यधिकृतावयवप्रधानमेवेति भावनीयमतस्तेनैवोपाधिना गौणाद्भिन्नमेवेति । से कितं संयोएणं?, संयोएणं संयोग:-संबंधः, स चतुर्विधःप्रज्ञप्तः, तद्यथा 'द्रव्यसंयोग' इत्यादि सूत्रसिद्धमेव, नवरं गावः अस्य संतीति गोमान् , छत्रमस्थास्तीति छत्री, हलेन व्यवहरतीति हालिकः, भरते जातः भरतो वाऽस्य निवास इति वा 'तत्र जातः' (पा.४-३-२५) 'सोऽस्य निवास' इति (पा.४-३-४९) वा
ARROCARE
२
॥७२॥
%EO