SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीअनु हारि वृत्तौ || 28 || उच्छ्वासमानेन मुहूर्त्तमाह- 'तिष्णि सहस्सा' गाहा - ( * १०६ -१७९ ) सत्तहिं ऊरसासेहिं थोवो सत्त थोवा य लवे, सत्तथोवेण गुणितस्स| विजया लेवे अउणपण्णं उस्सासा लवे, मुहुत्ते य सत्तहत्तर लवा भवति, ते अउणपण्णासाए गुणिता एयप्पमाणा हवंति, शेषं निगदसिद्धं यावत् एतावता चैव गणितस्स उवओगो इमो अंतोमुहुत्ता दिया जाव पुव्वकोडित्ति, एतानि धम्मचरणकालं पडुच नरतिरियाण आउपरिणामकरणे उवउज्जेति णारगभवणवंतराणं दसवाससहस्सादिया, उवउज्जंति आउयचिंताए तुडियादिया सीसपहेलियता, एते प्रायसो पुव्वगतेसु |जवितेसु आउसेढीए उवउज्जंतित्ति ॥ 'से किं तं उमय' ति ( १३८-१८० ) उपमया निर्वृत्तमौपमिकं, उपमामन्तरेण यत्कालप्रमाणमनतिशयिना प्रहीतुं न शक्यते तदौपमिकामेति भावः तच्च द्विधा - पल्योपमं सागरोपमं च तत्र धान्यपल्यवत्पल्यः तेनोपमा यस्मिंस्तत्पल्योपमं तथाऽर्थतः सागरेणोपमा यस्मिन् तत्सागरोपमं, सागरवन्महत्परिणामेनेत्यर्थः । तथ पल्योपमं त्रिधा- 'उद्धारप लिओ मं' इस्यादि, तत्र उद्धारो वालाणां तत्खण्डानां वा अपोद्धरणमुच्यते, तद्विषयं तत्प्रधानं वा पल्योपमं उद्धारपल्योपमं तथाऽद्धत्ति कालाख्या, ततश्च वालाप्राणां तत्खंडानां च वर्षशतोद्धरणादद्धापल्यस्तेनोपमा यस्मिन्, अथवाऽद्धा आयुःकालः सोऽनेन नारकादीनामानीयत इत्यद्धापल्योपमं, तथा क्षेत्रमित्याकाशं, ततश्च प्रतिसमयमुभयथापि क्षेत्र प्रदेशापहारे क्षेत्रपल्योपममिति । 'से किं तं उद्धारपलिओ मे अपोद्धारपल्योपमं द्विविधं प्रज्ञप्तं, तद्यथा-खंडकरणात् सूक्ष्मं, बादराणां व्यावहारिकत्वात् व्यावहारिकं, प्ररूपणा मात्रव्यवहारोपयोगित्वाद्वयावहारिकमिति, 'से ठप्पे' त्ति सूक्ष्मं तिष्ठतु तावद् व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया इत्यतः पश्चात्प्ररूपयिष्यामः, तत्र यत्तद्व्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षणं, तद्यथा नाम पल्यः स्यात् योजनं आयामविष्कम्भाभ्यां वृत्तत्वात्, योजनमूर्ध्वमुच्चत्वेन अवगाहनतयेति भावना, तद्योजनं त्रिगुणं सत्रिभागं परिश्येण, परिधिमधिकृत्येत्यर्थः, स एकाहिक व्याहिक याहि कादीनां उच्छ्वा सादि निरूपणं पल्योपमं च ॥ ८४ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy