________________
श्री
अनुयोग
चूर्णी ॥६७ ॥
NCC+
A
राणं, पुढविआउतेउस्स उवाउवज्जकंठा भणियव्वा । 'वाउकाइयाणं भंते!' इत्यादि, वाउक्काइयाणं वेउध्विया बद्धिल्लया असंखज्जा, वायु समए समए अवहीरमाणा पलितोवमस्स असंखज्जइभागमेत्तेणं कालेणं अवहीति, णो चेव णं अवहिया सिता, सूत्रं, कहं पुण पलि
वनस्पति तोवमस्स असंखज्जइभागमेत्ता भवंति', आयरिय आह-चाउकाइया चउव्विहा-मुहुमा पज्जत्ता अपज्जत्ता, बायरावि पज्जत्ता अप
द्वीन्द्रिया
दिमानं ज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखज्जा लोगप्पमाणप्पदेसरासिपमाणमेत्ता, जे पुण बादरा पज्जत्ता ते पतरासंखज्जतिभागमेत्ता, तत्थ ताव तिण्हं रासीणं वेउब्वियलद्धी चेव णत्थि, बायरपज्जत्ताणंपि असंखेज्जइभागमेत्ताणं लद्धी अत्थि, जेसिपि लद्धी अस्थि ततेवि पलितोवमासंखेज्जभागसमयमेत्ता संपदं पुच्छासमए वेउव्वियवत्तिणो, केई भणंति-सव्वे वेउव्विया वायंति, अवेउब्वियाणं वाणं चेव ण पवत्तति, तं ण जुज्जति, किं कारणं ?, जेण सब्बेसु चेव लोगागासादिसु चला वायवो विजंति, तम्हा अवेउन्वितावि वायंतीति घेत्तव्यं, सभावो तेसिं वाइयव्वं । 'वणप्फइकादियाणं' इत्यादि कंठ्यं, 'बेइंदियाणं भंते !' इत्यादि, बेइंदियोरालिया बद्धेल्लया असंखेज्जाहिं उस्सप्पिणीअवसप्पिणीहिं कालप्पमाणं तं चेव खेत्ततो असंखेज्जाओ सेढीओ तहेव पयरस्स असंखेज्जतिभागो केवलं विक्खंभसूयीए विसेसो, विक्खभसूयी असंखेज्जाओ जोयणकोडाकोडीओत्ति विसेसितं परं परिसंखाणं, अहवा इदमनं विसेसियतरं-असंखज्जसेढीवग्गमूलाई, किं भणितं होति , एक्केकाए सेढिए जो पदेसरासी तस्स पढमं वग्गमूलं बितियं जाव असंखज्जाई वग्गमूलाई संकलियाई जो पदेसरासी भवति तप्पमाणा विक्खंभसूयी 'बेईदियाणं निदरिसणं
द६७॥ सेढी पंचट्ठि सहस्साई पंच सताई छत्तीसाणं पदेसाणं, तीसे पढम वग्गमूल बिसता छप्पण्णा बितियं सोलस ततियं चत्तारि चउत्थं | दोण्णि एवमेताई वग्गमूलाई दो सता अट्ट सत्तरा भवंति, एवइया पदेसा तासि सेढीणं विक्खंभसूयी, एतेवि सम्भावओ असं
PRACHCCCCALCHEM