SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अनुयोग चूर्णी कुमारादि RECER -SALA ॥६६॥ वग्गमूलेण पडुप्पातिज्जति, एवइयाओ सेढीओ विक्खंभरई, अहवा इयमण्णेणप्पगारेण पमाणं भण्णइ 'अहवा तमंगुलबितियव- असुर ग्गमूलघणप्पमाणमेचाओ' तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं वितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभमई, तासि णं सेढिणं पएसरासिप्पमाणमेचा नारगा तस्स सरीराई च, तेसिं पुणे ठवणंगुले णिदरिसणं-दो छप्पण्णाई मानं सेढीवग्गाई अंगुले बुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस वितियं चत्तारि तइयं दोण्णि, तं पढमं सोलसयं वितिएण चउकएण वग्गमूलेण गुणियं चउसट्ठी जाया, बितियवग्गमूलस्स चउक्कयस्स घणा चेव चउसट्ठी भवति, एत्थ पुण गणियधम्मो अणुवत्तितोऽतिबहुर्य थोवेण गुणिज्जति तेण दो पगारा भणिता, इहरा तिण्णिवि भवंति, इमो ततियपगारो-अंगुलबितियवग्गमूलस्स पडुप्पण्णं भागहार (पढमवग्गमूलपटुप्पण्णं षोडशगुणाश्चत्वारः) इत्यर्थः, एवंपि सा चेव चउसट्ठी भण्णति, एते सव्वे | रासी सब्भावतो असंखा ददुव्वा, एताई णारगवेउधियाई बद्धाई, मुक्काई जहा ओरालियाई, एवं सव्वसरीराई मुक्काई भाणितव्वाई, वणस्सतितयाकम्माई मोत्तुं, देवणारगाई तेयाकम्माई दुविहाइवि सट्ठाणवेउब्वियसरीराई समाणाई, सेसाणं वणस्सतिवज्जाणं सट्टाणोरालियसरीराई । इयाणिं जं जस्स(न)भणितं तं भणिहामो-'असुरकुमाराणं भंते!" इत्यादि, असुराणं वेउब्बिया बद्धिल्लया असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालंतो तं चेव खेत्तओ असंखेज्जाओ सेढीओ पतरस्स असंखज्जतिभागो, तासि ण | सेढीणं विक्खंभसूती अंगुलपढमवग्गमूलस्स असंखेज्जभागो, तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं तं पढमवग्ग| मूलं तत्थ जातो सेढीतो तार्सिपि असंखेज्जतिभागे उ सव्वणेरइएहितो असंखज्जगुणहीणा विष्कंभसूइया भवति, जम्हा CIP॥६६॥ महाडंडएवि असंखज्जगुणहीणा सव्वेवि भवणवासी रयणप्पभापुढविणेरइएहिंतोबि, किमय सव्वेहितो, एवं जाव थणियकुमा
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy